________________
Shri Mahavir Jain Aradhana Kendra
I.33.6. ]
www.kobatirth.org
२
१५६
[ १.३.२.१.
अयु॑युत्सन्ननव॒द्यस्य॒ सेना॒मया॑तयन्त चि॒तयो॒ नव॑ग्वाः । वृषा॒युवो॒ न वत्र॑यो॒ निर॑ष्टाः प्र॒वद्वि॒रिन्द्रा॑चि॒तय॑न्त आ॒यन् ॥६॥
૧
अयुयुत्सन्। अयुयुत्सन्। अवद्यरहिताम्। सेनामव्रतामथैनमिन्द्रम् । नवग्वाः । क्षितयो
Acharya Shri Kailassagarsuri Gyanmandir
8
ह
युद्धार्थम्। निरगमयन् अथ ते । वृषायुधः । छिन्नवृषणाः । इव वार्धक्यात् । उत्सृष्टाः। साण्डेन युध्य
1
१२
१. अयुयुत्सन् । अयुयुत्सावन्तः ये असुराः योधयितुमिच्छावंतः अनवद्यस्य दोषरहितस्य इन्द्रस्य सेनामाश्रिताः नवस्वा क्षितयः तानयातयन्त हतवन्तः । नवभिर्मासैः सिद्धिं गताः नवग्वाः प्रजननसमर्थो वृषभः तेन ताडिता वध्र्यो यथा न युध्येयुः । तद्वत्प्रजननासमर्थबलीवर्दवद्धरनिष्ठा अत्यन्तवृद्धाः अथो एनमिन्द्रं नववा क्षितयो युद्धार्थ निगमयन्वने वृषा आयुधच्छिन्नवृषणा इव वर्धस्यादुष्टस्साण्डा न युध्यमानाः प्रकर्षगमनवद्भिरश्वैर्बलवानयमिन्द्र इति जानतो युद्धात् प्रतिगताः F. सेनां प्रति... वृत्रस्यानुचरा योद्धुमैच्छन् नवनीयगतयः स्तोतव्यचरित्राः । यद्वाऽङ्गिरसां सत्रमासीनानां मध्ये ये नवभिमसिंरवाप्तफला उत्थितास्तेषां नवग्वा इति संज्ञा Sy. एकवाक्यताप्रसिद्धयर्थं यत्तच्छन्दावध्याहर्तव्यौ । येऽसुरा... योधयितुमिष्टवन्तः Sk. २. अनवद्य० P. गर्हणीयदोषरहितस्येन्द्रस्य सेनाम् Sy. अनवद्यस्य प्रशस्यस्येन्द्रस्य सेनाम् Sk. ३. अङ्गिरसो नवग्वा इत्युच्यन्ते । ते किल तपस्यन्तो नवभिर्मासैः सिद्धिं गताः । ते कांश्चिदयातयन्त Sk. ४. मनुष्याः Sk.
५. युद्धार्थमिन्द्रं नानाविधैर्मन्त्रः प्रोत्साहितवन्तः Sy. हतवन्तः । णिच्छ्रुतिसामर्थ्याद्वन्द्रेण घातितवन्तः Sk.
१०
१३ १४
मानाः । प्रकर्षगमनवद्भिरश्वैः । बलवानयमिन्द्र इति जानन्तो युद्धात् । प्रतिगताः ।
६. वृषायुध P.
प्रजननसमर्थो बलवान् वृषस्तेन सह ये
S
युध्यन्ते ते वृषायुधः Sk.
७. नपुंसका इव Sy. वध्र्यः प्रजननसमर्था बलीवर्दाः । निर्गता अष्टाभ्यो निरष्टाः । पतितदशना अत्यन्तवृद्धा अबलीवर्दाः । ये वयो निरष्टाश्च वृषेण सह युयुत्सन्ते । ते यथा ताडिता अत्यन्तपराङमुखा
श्येयुस्तद्वतः Sk. ८. ०ष्टः D. M. ष्ट P तेनेन्द्रेण निराकृताः Sy. 8. सान्देन P. सन्धेन M. १०. यध्यमाना P. स्वकीयामशक्तिं ज्ञापयन्तः Sy. ११. ०द्भिः रथैः M. प्रवणैः पलायितुं प्लवमानैरत्यन्त
सुशकैर्मार्ग: Sy. शीघ्रगतिभिरश्वै रथैर्वा Sk. १२. ० वानमि० M.
For Private and Personal Use Only
० वानयामि० P. इन्द्राच्चितयन्तः इन्द्रस्य पराक्रमम् । अथवा चित सञ्चोदने इत्यस्य चितयन्त इति रूपम् । चोदयन्तोऽश्वान् Sk.
१३. ० गतामः P. D. M. दूरे गतवन्तः Sy. आगमन् । नष्टा इत्यर्थः । अथवा निरष्टा इत्येतदशू व्याप्तौ इत्येतस्य रूपम् । प्रवद्भिरित्येतेन च सम्बध्यते । प्रवद्भिरित्येतच्चाङ्गिरोविषयम् । यथा वृषेण सह युयुत्समाना वध्र्यस्तेन व्याप्ता नश्येयुरेवं निरष्टा निश्चयेन व्याप्ताः प्रवद्भिः प्लवमानैरत्यन्तशीघ्रगतिभिरङ्गिरोभिः । यस्यानुचराणामृषीणामीदृशः पराक्रमः स स्वयमसह्यपराक्रम इत्यङ्गिरःपराक्रमादेवेन्द्रस्य पराक्रमं जानन्तश्चोदयन्तो वाऽश्वान् अप्राप्ता देवेन्द्राद् आयन् गता नष्टाः । ये इन्द्रस्य सेनामयुयुत्सन् ते केचिद्धताः केचिन्नष्टा इति समस्तार्थः Sk. १४. V. Mādhava ignores इन्द्रात्