SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १.३.१.५. ] [ 1 33.5. सहायभूतैः मरुद्भिः सह तत्र तव । धनुषः । सकाशात् । विष्वक् । ते वृत्रसहायाः । विविधम् । ४ ६ ● ८ गताः । अयजमानाः । ... ते । मरणम् । गताः । १५५ परा॑ चिच्छ्रर्षा व॑वृ॒जु॒स्त इ॒न्द्राय॑ज्वानो॒ यज्व॑भि॒ः स्पर्ध॑मानाः । प्र यद्दवो हरिवः स्थातस्य॒ निर॑त्र॒ताँ अ॑धयो॒ रोद॑स्योः ॥ ५ ॥ १० ११ १३ १३ परा चिच्छीर्षा । पराववृजुः । शीर्षाणि । ते । इन्द्र! आसन् पराङमुखा युद्धात् । अयज्वानः । ... Acharya Shri Kailassagarsuri Gyanmandir १४ श यज्वभिः। स्पर्धमानाः। यदा त्वम् । दिवः । स्थापयितः ! हरिवः ! उद्गूर्ण ! प्रातिष्ठथाः । प्रति तदानीम् । अयजमानान् तान् । द्यावापृथिव्योः । निरधमः । २० ३२ । १. समीपवर्तिभिः शक्तियुक्तैर्मरुद्भिः सहितः Sy. शक्यन्ते यैर्दस्यवो हन्तुं ते शाकाः शक्तयः । उपशब्दस्तु धात्वर्थानुवादी । शक्तिभिश्च । अथवा अङ्गिरसोऽत्रोपशाका अभिप्रेताः । चरन्नित्येतदपेक्ष्य च सहयोगलक्षणे तृतीया । एक एवावधीरङ्गिरोभिः सह पर्यटन्नित्यर्थः । अङ्गिरसो हि . घोरत्वादिदर्शनाद् इन्द्राद् किञ्चिन्यूनशक्तयः । अत एषां तत्सदृशशक्तित्वादिन्द्रापेक्ष उपशाकव्यपदेशः । इन्द्रस्य च सखायोऽङ्गिरसः । सखि - भिश्च सह पर्यटनमप्युपपन्नम् Sk. २. धनुः शब्दोऽपठितोप्यन्तरिक्षनाम । अन्तरिक्षस्योपरि Sk. ३. विविधं नाशमुद्दिश्य । यद्वा विष्वक् सर्वतः Sy. इतश्चेतश्च Sk. ४. विगता नष्टा अपि सन्तः Sk. ५. सनकशब्दस्य पुराणवचनस्येदं रूपम् । चिरन्तना अयष्टारः । जन्मन एव प्रभृति यागवजिता इत्यर्थः Sk. ६. प्रश्नास्ते P. D. M. सृक्ता F. सनकास्ते Ed. वृत्रानुचरा: Sy. सनका एतन्नामका त्यर्थः Sk. ८. V. Mādhava ignores इन्द्र ६. विच्छीo M. पराचिः F. १०. ० बृज P. परावृजुः D. M. भूमौ पर्यस्तवन्त इत्यर्थः Sk. ११. F adds परावृत्तानि before शीर्षाणि । स्वानि शीर्षांसि त्वया छिन्नानि Sk. १२. Omitted by F. १३. ०खानि F. १४. त्वदाश्रितैः Sk. १५. व्यव M. अथवा प्रयद्दिव इति यच्छब्द इन्द्रप्रतिनिर्देशः । अधम इत्यपि लोडर्थे लङ् । यस्त्वमव्रतानयष्टृन् मनुष्यान् द्वयोरपि निर्धमसि । स वधीर्दस्युम् Sk. १६. ०यितारं F. लोकस्याधिष्ठातः ! Sk. १७. धन F. १८. ०र्णा P. उद्भू F. युक्तेन्द्र ! Sy. १६. ०ष्ठाथाः P. प्रतिष्ठथा D. ष्ठधाः F. २०. तदानीयमयाजमानास्तान् P. तदानीयमयजमानास्तां D. For Private and Personal Use Only शौर्य २१. सकाशात् । लोकद्वयादपीत्यर्थः Sk. ७. नष्टा अपि सन्तस्त्वया मारिता एवे २२. V. Mādhava ignores चित्
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy