________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I.33.4.]
१५४
[ १.३.१.४.
नि सर्वसेन इषुधीरसक्त समर्यो गा अंजति यस्य वष्टि ।
चोष्यमाण इन्द्र भूरि वाम मा पणिभूरस्मदधि प्रवृद्ध ॥३॥
नि सर्वसेनः। निषजति । समग्रया सेनयोपेतः इषुधीनात्मपृष्ठेऽय। समजति । ईश्वरः । पशून् तस्मै शत्रुभ्यः । यस्य शत्रुभिरपहतानाहर्तुम् । इच्छति । ददत् । इन्द्र ! बहु । बननीयं धनम् । मा। पणिः। भूः । अस्मासु । प्रवृद्ध । पणिः पणनात् । कारणमनपेक्ष्य देहीति ।
वधीहिं दस्यु धनिनं घनेनँ एकश्चरन्नुपशाकेभिरिन्द्र । धनोरधि विषुणक्ते व्यायनयज्वानः सनकाः प्रेतिमीयुः ॥४॥
३१२३
२४ २५
३१ धीः। हि त्वम्। वज्रण।
वज्रण| उपक्षपयितारमा धन न्त वृत्रम्। एक एव। चरन्।
वधी
१. आत्मनः पृष्ठे रथे वा निबध्नातीत्यर्थः दददिन्द्र बहुवननीयम् N. 6. 22. Sk.
१०. अत्यन्तोत्कृष्टम् Sk. २. ०चेतः P.
११. पणिर्वणिगुच्यते । तेन चात्र... ३. सम्यक् क्षिपति। स्वराष्ट्र प्रति प्रेरयत्य- अल्पदत्वञ्च लक्ष्यते। नाल्पदोऽभूरि___ पहरतीत्यर्थः Sk.
त्यर्थः Sk. ४. इन्द्रः Sk.
१२. अस्मभ्यं माल्पं दा इत्यर्थः Sk. ५. शत्रूणां स्वभूता गाः Sk. १३. सुप्र० P. D. प्रवृद्धसेनालक्षणेन बलेन ६. स्य P.
शारीरेण वा Sk. यस्य वष्टघपहतुं कामयते तस्य | १४. वाणि P. पाणिः D. सर्वस्यापहरति। न केनचित् प्रतिबन्धु | १५. वणनां P. शक्यत इत्यर्थः। स्वाश्रितेभ्यो दान- १६. करण• P. काले यदर्पणं तदत्र क्षेपणमभिप्रेतम्।। १७. ०मपे० P. मनवे० D. स्वाश्रितेभ्यो दानकाले समजति सम्यक | १८. V. Madhava ignores अधि क्षिपत्यर्पयति। यस्य वष्टि क्षेप्तं | १९. Omitted by M. वधिहि P. कामयते। यस्मै अभिप्रेतं स्वाश्रिताय २०. वधी P. M. दातुमिच्छति तस्मै ददातीत्यर्थः। अय- २१. हिशब्दः पदपूरणः... पर्यटन Sk. वा गावोऽत्रापोऽभिप्रेताः। निषज्ये- | २२. त्व P. घनेन कठिनन वज्रण Sy. षुधीन् मेघ घ्नन् अपः सम्यक् क्षिपति।
निष्ठुरेण वज्रेण Sk. यस्य राज्ञो यजमानस्य वा क्षेप्तुं काम- २३. दस्युं दस्यून शत्रून् Sk. यते इत्यर्थः Sk.
२४. धनधनवन्तं P. ७. नाभक्तुम् M.
धनवतः Sk. ८. ईशति P.
२५. पुत्रम् M. ६. अत्यर्थ पुनः पुनर्वा ददत् Sk. | २६. चोरम् M.
For Private and Personal Use Only