SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १.३.१.२. ] १५३ [ I.33.2. I.33. १४ एताया॒मोपे गव्यन्त इन्द्रमस्माकं सु प्रम॑तिं वावृधाति । अनामृणः कविदादस्य रायो गवां केतुं परमावर्जते नः ॥१॥ एतायाम। हिरण्यस्तूपः। सः । अस्माकम् । अनेकार्थाभिलाषिणीं मतिम् । सुष्ठु । वर्धयति । हिंसकवजितः। उपगमनानन्तरम् । अस्य । धनस्य । बहु। आवर्जयति तदेवाह। गवाम् । सङघं कुविदावर्जयतीति। उपेदुहं धनुदामप्रतीतं जुष्टां न श्ये॒नो सतिं पंतामि । इन्द्रं नमस्यन्नुपमेभिरकर्यः स्तोतृभ्यो हव्यो अस्ति यामन् ॥२॥ उपेदहम् । उप। एव। पतामि। अहम् । धनस्य दातारम् । शत्रुभिरप्रतिगतम्। इन्द्रम् । अर्चयन् । उपमानभूतैः । य इन्द्रः । स्तोतृभ्यः । हव्यः । भवति । यज्ञेऽहनि चेति।" १. व्यामो M. Sy. २. ०स्तु M. १४. V. Madhava ignores आ। ३. गोलाभेन हर्षयित्वा प्रकृष्टां बुद्धिम् Sy. | इत। अयाम । उप। गव्यन्तः। इन्द्रम् । ___सुष्ठु प्रकृष्टां याच्जाम् Sk. परमम्। नः ४. पुनः पुनरपि पृथक् यद्यदा याचितं तत्तदा १५. उपदेहं M. ___ दत्तवानित्यर्थः Sk. १६. उपशब्दः पतामीत्याख्यातेन सम्बन्ध५. विहि. M. यितव्यः Sk. ___ शत्रुभिहिसितुमशक्यः Sk. १७. इच्छब्दः पदपूरणः Sk. ६. ०वर्जतक P. D. M. १८. चता P. D. ७. नन्तरस्य P. उपगच्छामि Sk. ८. सनस्य P. D. M. १९. अप्रतिगतं, बलिभिरतिरस्कृतम् Sy. ६. अत्यन्तबहु । ... यस्मादत्यन्तं बहुधन- अप्रत्यभिभूतमित्यर्थः Sk. त्वाद्दानसमर्थ इत्यर्थः Sk. | २०. सेन्द्रं P. D. M. १०. ददाति Sk. २१. अप० P. ११. देवाह P. सन्निकृष्टैरिन्द्रस्यत्यर्थः Sk. १२. गवामपां वा।... यस्मादिदानीमस्मभ्यं | २२. षष्ठ्यर्थे चतुर्थोषा। स्तोतृणां हव्य गां वृष्टिं वा ददात्येवेत्यर्थः। अथवा आह्वातव्यः Sk. कित ज्ञाने इत्यस्य केतशब्दो ज्ञेय- २३. तदीयशत्रुभिः सह प्रवृत्ते युद्धे Sy. वचनः।.... गवां मध्ये यत्केतं अधिकरणे इयं प्रथमा द्रष्टव्या। यन्ति ज्ञेयमत्यन्तोत्कृष्टं गोजातं तत्परमा- । देवता अस्मिन् इति याम यज्ञः Sk. वर्जते Sk. २४. V. Madhava ignores जुष्टाम् । १३. गोरूपस्य सम्बन्धि ... उत्कृष्टं ज्ञानम् | न। श्येनः। वसतिम्। अर्कैः For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy