________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१.३.११.३. ]
१८३
[ I.36.18. घनेव विष्वग्वि जह्यराव्णस्तपुर्जम्भ यो अस्मभ्रुक् ।
यो मर्त्यः शिशीते अत्युक्तुभिर्मा नः स रिपुरीशत ॥१६॥ घनेव। यथा तप्तं लोहपिण्डं कर्मारो धनेन विष्वग् घ्नन्त्येवम् । अदातून् । सर्वतः। अधिकं जहि । तापयितृदंष्ट्र ! यो वा । अस्मान् द्रोग्धा । यो वाऽस्मान् । मर्त्यः । आयुधैः । अत्यन्तम् । तनूकरोति । सः । मा । अस्माकम् । रिपुः । ईशिष्ट।
अग्निवैव्ने सुवीर्यमग्निः कण्वाय सौभगम् ।
अग्निः प्रावन्मित्रोत मेध्यातिथिम॒ग्निः साता उपस्तुतम् ॥१७॥
अग्निवन्ने। अग्निः । प्रायच्छत् । सुवीर्यं धनम्। अग्निः । कण्वाय । सुभगत्वम। अग्निः। प्रावत् । मित्राणि । अपिच। मेध्यातिथिम् । अग्निः। सङग्रामे । उपस्तुतं चावत् ।
अग्निना तुर्वशं यदु परावत उग्रादेवं हवामहे ।
अग्निनयन्नववास्त्वं बृहद्रथं तुर्वीति दस्य॑वे सहः ॥१८॥ अग्निना तुवंशम् । अग्निना सह। दूरात् । तुर्वशम् । यदुम् । उग्रदेवञ्च राजर्षीन् । आह्व
१०
२२
१. तत्स्थं P.
१२. कर्शयति। येऽस्माकं सहायास्तानायु२. यथा कठिनेन दण्डपाषाणादिना भाण्डा-1 धरुच्छिनत्तीत्यर्थः। अथवा अक्तुभिरिति __दिभङ्गं करोति तद्वत् Sy.
द्वितीयार्थे तृतीया। यश्चाक्तून्यायुधान्य३. कार्मारो M.
तिशिशीते सुष्ठु निश्यतीत्यर्थः Sk. ४. तप्तं लोहं येन हन्यते स घन उच्यते। १३. मा तस्य वशवर्तितां गमामेत्यर्थः Sk. ___ तृतीयकवचनस्य चायमाकारः Sk. १४. ठने is missing in M. ५. एवं विष्वक् नानाभूतानपि विजहि Sk. | १५. याचितः Sy. १६. सूषियं P. ६. पिण्वन्त्ये० P. विष्वन्त्ये० M. १७. सुधनतां दत्तवान् Sk. १८. प्राच M. विष्व . . . न्त्येवम् D.
१९. मेथ्याति० D. मेधाति० M. ७. अयष्टन इत्यर्थः Sk..
२०. संग्र उमे P. ८. ०तोदिकं D. M.
सन्यन्ते संभज्यन्ते यत्र धनानि योद्धभिः ९. तोदिक्कण्डहि P. १०. ०दंषु P. सा सातिः सङग्रामोऽत्राभिप्रेतः Sk.
तप्यमानरश्मियुक्ताग्ने ! Sy. | २१. उपस्तुतनामानम् Sk.
तीक्ष्णदंष्ट्र ! इत्यर्थः Sk. | २२. चाववत् P. चापत् M. ११. अथवा योऽस्मध्रुगिति परेण सम्ब- | २३. कुर्वन् D.
ध्यते । योऽस्मभ्रुक यश्च मर्यो मनुष्यः | २४. परिचर्यातिशयेन तदनुचरतामापन्नम् शिशीते Sk.
___Sk. २५. राजानम् Sk.
For Private and Personal Use Only