________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I.36.20. ]
१८४
[ १.३.११.५. यामः। अग्निः । नववास्त्वादीस्त्रीन् । अनयत्। उपक्षपयितुः । अभिभविता ।
नि त्वामग्ने मर्नुर्दधे ज्योतिर्जनीय शश्व॑ते ।
दीदेथु कण्व ऋतजात उक्षितो यं नमस्यन्ति कृष्टयः ॥१६॥
नि त्वामग्ने । निदधे। त्वाम् । अग्ने ! मनुः । अनेकस्म । जनाय । ज्योतिर्भूतम् । सन्दीप्यस्व। कण्वं मयि । यज्ञाज्जातो हविभिः । उक्षितः । यं त्वाम् । नमस्यन्ति । मनुष्याः ।
त्वेषासौ अग्नरमवन्तो अर्चयो भीमासो न प्रतीतये । रक्षखिनः समिधातुमावतो विश्वं समत्रिणं दह ॥२०॥
त्वेषासः। दीप्ताः। अग्नेः । बलवन्तः । अर्चयः । भयङ्कराः। न। प्रतिगमनाय। रक्षोभिरभिभवितृभिर्युक्तान् । सदा। एव। यातुमावतो यो मत्सदृशस्त्वामुपगच्छति तस्माद् । विश्वम् । रक्षः। सन्दहेति ।"
१६
१. नवाचास्त्वा० M. नववास्त्वं नामासु- | १३. अग्ने M. १४. आत्मपर्यायममशब्दं
रम्।... तुर्वीतिम्। तुर्वि थुवि दुर्वि व्याचक्षते। आत्मवन्तः। यत्नवन्त हिंसाः । नववास्त्वं हिंसितवानित्यर्थः।। इत्यर्थः । अथवा गत्यादिषु। गमनवन्तः। अथवा तुर्वीतिरित्यसुरान्तरस्य नामधेयम् अम रोगे। तमसो रोगवन्तः। तमसो Sk. २. इहानयतु Sy. अग्निर्नयदिति । भगवन्त इत्यर्थः Sk. तु नयतिस्सामर्थ्याद्वधार्थः। नववास्त्वं च | १५. ०करो ह P. १६. अस्माभिः प्रत्येतु तुर्वीति चाग्निर्हतवानित्यर्थः Sk. न शक्या इति शेषः Sy. ३. द्वितीयार्थे चतुर्थोषा। दस्युं शत्रुम् Sk. केनचित्प्रत्यभिभवितुमशक्या इत्यर्थः Sk. ४. ०यित्याभि० P. D. ०यित्याभिभवता | १७. बलवतः Sy. रक्षोजातिमतः। राक्षसा
M. सहस्वन्तं बलवन्तम् । अथवा सहेति नित्यर्थः Sk. १८. र्युक्तार्थः P. तृतीयार्थे द्वितीया। सहसा स्वबलेन १६. यतु० P. मत्सदृशस्याप्युपरि रक्षोरूपानीतवानित्यर्थः Sk. ५. पृथिव्यां नेवेत्यर्थः। अथवा यातुधाननिर्मीयमाननिहितवान् Sk. ६. अहेकन्यै P. त्वाद्यातुमा हिंसा। तद्वतो यातुमावतःSk. बहूनां मनुष्याणामर्थाय Sk. ७. ज्यो- २०. भक्षकमस्मद्बाधकं शत्रुम् Sy. तिष्मन्तम् Sk. ८. सदी० M. ___ असारम् । ... व्याघ्रादिकं संदह Sk. ६. इयं सप्तमी...यजति Sk. १०. यज्ञा- २१. Ms. D. puts the figure ॥३६॥
ज्ञातो D. अथवा ऋत आदित्यस्ततो here to indicate the end of
जातः। आदित्यादाहृत इत्यर्थः Sk. the thirtysixth hymn. No ११. आहुत्याज्येन सिक्तः Sk.
such number is given in P. १२. कर्मार्थ परिचरन्ति Sk.
and M.
For Private and Personal Use Only