________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१.३.१२.३. ]
१८५
[ I.37.3.
_I.37.
कोळं वः शङ्ख मारुतमनर्वाणं रथेशुभम् । कण्वा अभि प्र गायत ॥१॥ ____ क्रीळं वः शर्धः। क्रीळमानम् । यूयम् । मरुताम् । वेगम्। अप्रत्युतमन्यस्मिन्। रथे यः शोभते तम्। कण्वाः! अभिप्रगायत । ये पृषतीभिॠष्टिभिः साकं वाशीभिरञ्जिभिः । अजायन्त स्वभानवः ॥२॥
ये पृषतीभिः। ये। पृषद्वर्णैरश्वैः । ऋष्टिभिश्चांसस्थैः। साकम्। वाशीभिश्च कटाहाकारैरायुधैः। आभरणैश्चाञ्जनसाधनैः सह। प्रादुर्भवन्ति। स्वदीप्तयस्तेषां शर्ध इति । इहे शृण्व एषां कशा हस्तेषु यद्वदोन् । नि यामश्चित्रमृजते ॥३॥
इहेव शृण्वे । यदामी गमनप्रारम्भे । हस्तस्याः । वादयन्ति। अश्वाजनीस्तदानीम् । समीपस्थितानामिव कशानामाहननशब्दः श्रूयते किञ्चते । गमनप्रारम्भे । प्रसाधनमात्मनः। चित्रम् ।
।
कुर्वन्ति
१. क्रीळं वः शर्धः omitted by P.. शर्धोऽभिप्रगायतेत्येव यच्छब्दश्रुतेः २. कीलमानम् D. M. क्रीडनस्वभावकम् | पूर्वय,कवाक्यता परया वा Sk.
Sk. ३. मरुत्समूहरूपं... बलम् Sy. | १२. इवशब्दः ... पदपूरणः। एवशब्दार्थे
मरुतां स्वभूतं मरुत्समूहरूपं वा Sk. वा Sk. १३. एषां मरुतां हस्तेषु स्थिताः ४. अप्रत्युतम० M. भ्रातृव्यरहितम् Sy. कशाः स्वस्ववाहनताडनहेतवो यद्वदान् ऋगतौ। अन्यत्राश्रिततया गन्ताऽर्वाss- यद्वदन्ति यं ध्वनि कुर्वन्ति तं ध्वनिमिश्रित इत्यर्थः। ततोऽन्योऽनर्वा । तमनर्वा- हेवाव स्थित्वा ... शृणोमि Sy.
णम्।. . . अन्यत्रानाश्रितमित्यर्थः Sk. | १४. वदन्ति। हस्तर्गहीता कशा अश्वा५. मम कण्वस्य पुत्राः पौत्राश्च Sk. नाघ्नन्त्यः शब्दं यदा कुर्वन्तीत्यर्थः Sk. ६. प्रकर्षणाभिष्टुत Sk. ७. Cf.N.7.2.| १५. अश्चाश्वाज. P. अश्वाजिनी० D. ८. पृषत्यो बिन्दुयुक्ता मृग्यो मरुद्वाहनभूताः | १६. ये पृषत्यादिभिः सहैवाजायन्त तेषामेषा
Sy. ६. ऋषिभिः P. D. मिहेव पृथिव्यामेव शृण्वे । ...लडर्थे च ऋष्टिश्वांसस्थः M. 'अंसेषु वा लिट् श्रूयते। किम् ? सामर्थ्याच्छब्दम् ऋष्टयः' इत्यंसस्थत्वदर्शनात्तळनाः Sk. १७. शब्दं P. १८. प्रगमन० M. शक्तयो वा ऋष्टय उच्यन्ते। ताभिश्च सङग्रामे Sy. यदा च यामन् रथम् Sk. Sk. १०. ०र्भिश्चक्रीकटहा. P. | १६. ऋजतिः प्रसाधनकर्मान्यत्र। इह ०भिः चक्रीकटा० D. भिश्च
तु सामर्थ्याद गत्यर्थः, अन्तर्णीतण्यर्थः । कटहा० M. वाश्यः शब्दविशेषाः
निगमयन्ति नियतेन मार्गेण गमयन्ति । परकीयसेनाभीतिहेतवः Sy.
यदाश्वै रथेन वा गच्छन्तीत्यर्थः Sk. ११. स्वादी० P. अपराश्रयविभूतयः।। २०. च M. विचित्रं पूज्यं वा Sk.
सर्वोपकरणस्सहव ये जाता इत्यर्थः । तेषां । २१. V. Madhava ignores नि
For Private and Personal Use Only