________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८६
[ १.३.१३.१.
I.37.6. ] प्र वः शर्धाय घृष्वये त्वेषद्युम्नाय शुष्मिणे । देवत्तं ब्रह्म गायत ॥४॥
प्र वः शर्धाय। प्रगायत । यूयम् । वेगवते । वृक्षादीनां घर्षणं कुर्वते । दीप्तयशसे । बलवते मारुताय । देवदत्तं भाग्यलब्धं देवदत्तम् । ब्रह्म। प्रशंसा गोष्वघ्न्य क्रीळं यच्छ| मारुतम् । जम्भे रसस्य वावृधे ॥५॥
प्रशंस। प्रस्तुहि । गोषु स्थितम् । अहन्तव्यम् । क्रीळमानम् । यत् । शधः । मारुतं तत् । रसस्य पयसः। अन्तः। ववृधे। जम्भशब्द उदरवचनः। “पृश्निय वै पयसो मरुतो जाताः” इति ब्राह्मणम्। को वो वर्षिष्ठ आ नरो विश्व ग्मच धूतयः । यत्सीमन्तुं न धुनुथ ॥६॥
को वो वर्षिष्ठः। यदा। समीपम्। इव । सर्वमेव परिगृह्य । कम्पयथ तदानीम् । मरुतः! युष्माकम्। कः । वर्षितृतमः। दिवः । च। पृथिव्याः। च । कम्पयितारः ! आकारः पूरणः ।
१४
8
१. प्रशब्दयत । प्रकर्षणोच्चारयतेत्यर्थः Sk. निमित्तभूतासु । गवार्थमित्यर्थः Sk. २. यूयमस्मत्पुत्रादय ऋत्विजो वा Sk. | ११. शत्रुभिहन्तुमशक्यम् Sk. ३. प्रसहनशीलाय Sy.
१२. कीलमानं D.M. बलाय मारुताय Sk.
१३. शर्घ M. ४. घषणं M.
१४. जम्भतिरत्र सामर्थ्यात् पानार्थः। तृतीशत्रुघर्षणयुक्ताय Sy. महते Sk. यार्थे च सप्तमी। जम्भेन पानेन रसस्य ५. भगवते P. बलवते बलवते M. सोमरसस्य वावृधे वीर्येण वर्धते Sk. ६. देवेभ्यो मरुद्भ्यो दत्तं रक्षितम् । अस्मा- | १५. ०चन D. १६. पो P. वा M.
भिमरुदर्थमुपकल्पितमित्यर्थः। अथवा | १७. यद् यस्मात्कारणात् सी सर्वतोऽन्तं न देवदत्तमिति दाते रूपम्। अथवा | वृक्षानमिव Sy. देवेनेन्द्रेण दत्तमिति। ... देवेनेन्द्रेण | १८. ०मेवं M.
दत्तं देवदत्तं ब्रह्म स्तुतिलक्षणम् Sk. सीमिति परिग्रहार्थीयः। सर्व जगत् । ७. गार्याल्लब्धं M.
अन्तं न अन्तमिव । यथा कश्चिच्छा८. शंसः M.
याया वंशस्य वाऽन्तं धुनुयात् एवं ६. क्रीळं यदिति यच्छन्दश्रुतेस्तच्छब्दो- धूनुय। भयेन कम्पयथेत्यर्थः Sk.
ऽत्राध्याहार्यः। तत्प्रशंस।. . . .आत्मन १६. तस्मात्कारणात् कम्पयितृणां युष्माकं एवायमन्तरात्मनः प्रेषः। प्रकर्षेण स्तुहि मध्ये कः प्रबल इति प्रश्नः Sy. हे अन्तरात्मन् Sk.
| २०. वृद्धतमः कः? Sy. १०. गोष्विति निमित्त एषा सप्तमी। प्रयो- | वृद्धतमः। न कश्चिदपि वृद्धतमः।
जनस्य निमित्तत्वेन विवक्षा। गोषु । सर्वे सवयस्का इत्यर्थः Sk.
For Private and Personal Use Only