________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१.८.७.३. ]
६०१
[ I.IIS.3. अभिगच्छति। यस्यामुषसि। मनुष्याः । देवान् कामयमाना अग्निहोत्रादीनि। कर्माणि। प्रतिवितन्वते । भद्रं च । भद्राय कुर्वन्ति यद्वा कर्षणार्थं युगानि युञ्जन्तीति।
मुद्रा अश्वा हुरितः सूर्यस्य चित्रा एतन्वा अनुमाद्यासः । नमस्यन्तौ दिव आ पृष्ठमस्थुः परि द्यावापृथिवी यन्ति सद्यः ॥३॥
भद्रा अश्वाः। भजनीयाः। अश्वाः। हरिनामधेयाः। सूर्यस्य । चित्रवर्णाः। एतग्वा इति चाश्वनाम स्तुत्याम्। अनुमोदनीयाः । प्रवीभवन्तः। दिवः। पृष्ठस्थानीयमादित्यम्। आतस्थु
१. अपिग० P.
* एतऽग्वाः । PP. उषस्युदितायां पश्चादुदेतीत्यर्थः Sk. | + द्यावापृथिवी इति। PP. २. यज्ञस्य नेतारो यजमानाः।... यद्वा देव- ७. तुरगा व्यापनशीला वा Sy.
यन्तो देवयागार्थ धनमात्मन इच्छन्तो ८. ०रि ना० P. यजमानपुरुषा युगानि हलावयवभूतानि हर्तारः Sy. कर्षणाय ... प्रसारयन्ति । तामुषसमनु- हरितवर्णाः Sk. गच्छतीत्यर्थः Sy.
६. सूर्यस्य स्वभूताः Sk. ३. देवं द्योतमानं सूर्य यष्टुमिच्छन्तः Sy. १०. ०f P.
देवमिममेव सूर्य यष्टुमिच्छन्तः Sk. | ११. अश्वा एतग्वा इत्येतदुभयम् अश्वनाम। ४. युगशब्दः कालवाची । तेन च तत्र कर्त- तत्रैक क्रियापरं योजनीयम्।... एतग्वा
व्यानि कर्माणि लक्ष्यन्ते यथा दर्शपूर्ण- अश्वाः । यद्वा, एतं गन्तव्यं मार्ग गन्तारोमासाविति Sy.
ऽश्वाः। एतं शबलवणं वा प्राप्नुवन्तोयुगशब्दः कालवचनः सामर्थ्याच्चाग्नि- श्वाः Sy. होत्रकालेषु वर्तते प्रतीत्येतेन सम्बध्यते। एतग्व इत्यश्वनामान्यत्रेह त्वश्वेन अग्निहोत्रकालान् प्रति । अग्निहोत्र- पौनरुक्त्यप्रसङ्गात् क्रियाशब्दः । कालेषु ... विततं कुर्वन्ति Sk.
अतीतेष्वहस्सु मार्गस्य गन्तार ५. कल्याणं सूर्यम् Sy
इत्यर्थः Sk. ६. कल्याणरूपाय कर्मफलाय स्तुम इति शेषः। १२. अनुक्रमेण सर्वे स्तुत्या मादनीयाः Sy.
यद्वा देवयन्तो देवकामा यजमाना युगानि । अनुष्टुत्याः Sk. युग्मानि भूत्वा पत्नीभिः सहिताः सन्तो | १३. अस्माभिर्नमस्यमानाः सन्तः Sy. भद्रं कल्याणम् अग्निहोत्रादिकं कर्म पूजयन्तः Sk. भद्राय तत्फलार्य प्रति प्रत्येकं यस्यामुषसि १४. उपरिप्रदेशं पूर्वभागलक्षणम् Sy. प्रवृत्तायां... विस्तारयन्ति Sy. दिवः पृष्ठमुपरिभागम् Sk. तत्फलाय। भद्रमग्निहोत्रलक्षणं कर्म। १५. प्राप्नुवन्ति । यद्वा हरितो रसहरणशीला यदा स्वेषु कालेषु मनुष्या अग्निहोत्रं | रश्मयो भद्रादिलक्षणविशिष्टा विवः जुह्वति तवा सूर्य उषसं पश्चादभ्येतीति पृष्ठं नभःस्थलमातिष्ठन्ति Sy. समस्तार्थः Sk.
आतिष्ठन्ति Sk. ४०
For Private and Personal Use Only