________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I.II 5.4. ]
६०२
[ १.८.७.४.
स्ततः। द्यावापृथिव्यौ। परिगच्छन्ति । सद्य एव।
तत्सूर्यस्य देवत्वं तन्महित्वं मध्या कर्तावित सं जभार । यदेदयुक्त हरितः सधस्थादाद्रात्री वासस्तनुते सिमस्मै ॥४॥
तत् सूर्यस्य देवत्वम्। तत् । सूर्यस्य । ऐश्वर्यम् । तत् । महत्त्वं यत् । मध्ये। कर्मणः । विततं तत् कर्मास्तं यन्तं सूर्य दृष्ट्वा कर्मकरः। संहरति । यदा । एवायम् । अश्वान् प्रातर्गमनाय। रथात्। नियोजयति तत्र। नियुक्त्यनन्तरमेव। रात्री। सर्वस्मै। वासः। तनुतेऽहरुद्गमयति
१
.
१. ०ति M. व्याप्नुवन्तीत्यर्थः Sy. | १२. रसहरणशीलान् स्वरश्मीन् हरिवर्णान२. सद्यः समान एवाहनि Sk.
श्वान् वा Sy. ३. तत्सूर्यस्य देवत्वं तन्महित्वं मध्ये यत्कर्मणां | १३. सहस्थानादस्मात्पार्थिवाल्लोकाद् आदाय
क्रियमाणानां विततं संहियते । यदासा- अयुक्त, अन्यत्र संयुक्तान् करोति । यद्वा वयुङ्क्त हरणानादित्यरश्मीन् । हरितो- युजिः केवलोऽपि विपूर्वो द्रष्टव्यः । श्वानिति वा। अथ रात्री वासस्तनुते यदैवासौ स्वरश्मीनश्वान् वा सधस्थात् सिमस्मै N. 4. II.
सह तिष्ठन्त्यस्मिन्निति सधस्थो रथः । ४. सर्वप्रेरकस्यादित्यस्य ... स्वातन्त्र्यमिति तस्मादयुक्त, अमुञ्चत् Sy. यावत् Sy.
सधस्थात् । सह तिष्ठन्ति यत्राश्वाः स ५. ईश्वरत्वं, स्वातन्त्र्यमिति यावत् Sy. सधस्थो रथ इहाभिप्रेतः । सप्तम्यर्थे ६. ०त्वं P. D. M.
चैषा पञ्चमी। सर्वेषामश्वानां सहस्थान७. प्रारब्धापरिसमाप्तस्य कृष्यादिलक्षणस्य भूत आत्मीये रथ इत्यर्थः Sk.
Sy. कृष्यादेः कर्मणः। अपरि- १४. यदास्तमयानन्तरमुत्तरेण मेरुं गन्तुं युङ्क्ते
समाप्तेष्वेव प्रारब्धेषु कर्मस्वित्यर्थः Sk. Sk. factorula is suggested ८. तस्मिन् कर्मणि... विस्तीणं स्वकीयं for नियोजयति
रश्मिजालमस्तं गच्छन् सूर्यः सञ्जभार, १५. ०त्रीः M. १६. सप्तम्यर्थे चतुर्थी । अस्माल्लोकात्स्वात्मन्युपसंहरति। कर्म- सर्वस्मिल्लोके Sy. सप्तम्यर्थे चैषा करश्च प्रवृत्तमपरिसमाप्तमेव विसृजत्य- चतुर्थी । सर्वस्मिजगति Sk. स्तं यन्तं सूर्य दृष्ट्वा। ईदृशं स्वातन्त्र्यं | १७. ०सं M. P. आच्छादयित तमः।... महिमा च सूर्यव्यतिरिक्तस्य कस्यास्ति ? यद्वा वासो वासरमहः। तत्सर्वस्मादस्मान कस्यापि। सूर्य एवेदृशं स्वातन्त्र्यं ल्लोकाद् अपनीय रात्री तमस्तनुते Sy. महिमानञ्चावगाहते Sy.
वासशब्दोऽत्र क्रियाशब्दो वस आच्छादन ६. ०राः P. १०. ०न्ति P. इत्यस्य। वस्त्रवचनो वा। सामर्थ्याच्च
आत्मीयं रश्मिजालं...क्षणेनैकेन संह- कृष्णं वास आह नान्यत् । तत्सारूप्याच्च रति। महत्त्वाद्धीदमत्यन्तदुरुपसंहरं नान्यः तमसि प्रयुज्यते। कृत्स्नस्य जगत आच्छासूर्यात् क्षणेनैकेनापि संहर्तुं शक्नोतीत्यर्थः दयितृ कृष्णवासस्सरूपं वा तमः Sk. Sk. ११. इच्छब्दः पदपूरणः Sk. | १८. विस्तारयति Sk. १९. मनयति P.
For Private and Personal Use Only