________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१.८.७.६. ]
६०३
[ I.I5.6.
यद्वा रथाद्यदाश्वान् विमोचयति, अनन्तरमेव रात्रिर्वासःसदृशमन्धकारं विकरोति ।
तन्मित्रस्य वरुणस्याभिचक्षे सूर्यों रूपं कृणुते धोरुपस्थे । अनन्तमन्यद्रुशदस्य॒ पाजः कृष्णमुन्यद्धरितः सं भरन्ति ।।५।।
तन्मित्रस्य। तत् । मित्रावरुणयोरहोरात्रयोः । दर्शनाय । सूर्यः । रूपम् । करोति । दिवः । उपस्थेऽन्तरिक्षे। तस्य। अपर्यन्तम् । अन्यतरतः स्थितम् । श्वेतम् । तेजः । रश्मयः । सम्भरन्ति । कृष्णं च । अन्यदन्धकारमित्यह्नि श्वेतं तेजः सम्भरन्ति रात्रावन्धकारम् “ढे धसी सतती वस्त एकः केशी विश्वा भुवनानि विद्वान्” इत्यध्वर्गुणां मन्त्रः।
अद्या देवा उदिता सूर्यस्य निरंहसः पिपृता निवद्यात् । तनौ मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥६॥ अद्या देवा उदिता। अद्य। देवाः। सूर्यस्य। उदये सत्यस्मान्। दारिद्रयात् ।
३०
.
१. यदा M. २. रत्रि वा० D. मित्यर्थः Sk. १४. हरिवर्णा _____०वसः P. ३. अपि क. M. अश्वा वा Sy. हरितोऽश्वाः Sk. ४. तदानीमुदयसमये Sy.
१५. अहनि स्वकीयागमनेन निष्पादयन्ति Sy. यविवं प्रातः प्रागुदयाद् दीप्तिवर्जितं मेरुमुत्तरेण सूर्य नयन्तः प्रकल्पयन्ति । प्रकाशमात्रसम्बद्धं तत् Sk.
मेरुणा हि व्यवधीयमानः सूर्यस्तमस्क५. एतदुभयोपलक्षितस्य सर्वस्य जगतः Sy.
रोति । अतस्तस्यैव देशान्तरस्थस्य मित्रवरणग्रहणमत्र प्रदर्शनार्थ द्रष्टव्यम् । तद्रूपमिति व्यपदिश्यते। मेरुणा च व्यव
देवानां मनुष्याणामन्येषां प्राणिनाम् Sk. धानं सूर्यस्याश्वाः कुर्वन्ति Sk. ६. ०यो D. See note on | १६. तमः स्वकीयापगमनेन रात्रौ। अस्य अहोरात्र no. ५p. ५८३
रश्मयोऽप्येवं कुर्वन्ति किमु वक्तव्यं तस्य ७. आभिमुल्येन प्रकाशनाय Sy.
माहात्म्यमिति सूर्यस्य स्तुतिः Sy. ८. सर्वस्य निरूपकं प्रकाशकं तेजः Sy.
तमोलक्षणमस्य स्वरूपम् Sk. ६. नभस उपस्थ उपस्थाने मध्ये Sy. समीपे।
१७. ०रां P. १८. द्रध P. द्युलोकस्य पूर्वस्मिन् प्रान्त इत्यर्थः Sk. १९. यतती P. २०. विश्वानि P. १०. अन्यत्तु मध्येऽह्नः Sk. ११. अन्यत- २१. TS. 3. 2. 2. 2.
रस्थि० M. तमसो विलक्षणं तेजः Sy. * अद्य। PP. २२. अद्या P. १२. अत्यन्तदीप्तमस्य सूर्यस्य Sk. २३. द्योतमानाः सूर्यरश्मयः Sy. १३. बलनामैतत् । बलयुक्तमतिबलस्यापि सौर्यत्वादस्या ऋचो देवा इह रश्मय
नैशस्य तमसो निवारणे समर्थम् Sy. उच्यन्ते नान्ये । अद्य हे देवाः सूर्यस्य बलनामैतत् सामर्थ्याच्चान्तर्णीतमत्वर्थम्। रश्मय उदिताः Sk. बलवत् । अत्यन्ततीव्रत्वाद् दुरभिभव- | २४. अंहसः पापात् Sy. पापावधर्माख्यात् Sk.
For Private and Personal Use Only