SearchBrowseAboutContactDonate
Page Preview
Page 659
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.16.2. ] ६०४ [ १.८.८.२० पापाच्च। निष्पारयत । तन्न इति। I.I16. नासत्याभ्यां बर्हिरिव प्रजे स्तोमा इयर्म्यभ्रियैव वातः । यावर्भगाय विमुदाय जायां सैनाजुवा न्यूहतू रथैन ॥१॥ नासत्याभ्याम् । कक्षीवान् दैर्घतमस उशिक्प्रसूतः । यथा कश्चिद् यज्ञार्थ बहिः । प्रवृङ्क्त एवमहम्। स्तोमानन्यूनातिरिक्तं करोमि स्तोमान् प्रेरयामि। अभ्रसमूहानिव। वातः। यौ। बालाय। विमदायोढभार्याय स्वगृहं प्रतिगच्छते शत्रुभिरभिभूताय ताम्। भार्याम्। सेनां प्रतिगच्छता रथेन तद्गृहं प्रति । न्यूहतुः “याभिः पत्नीविमुदाय” इति कुत्सः।" वीळपत्म॑भिराशुहेमभिर्वा देवानां वा जूतिभिः शाशंदाना । तद्रासंभो नासत्या सहस्रमाजा यमस्य प्रधने जिगाय ॥२॥ वीळपत्मभिः। दृढपतनः। आशुगमनैः। च। देवानाम्। च। प्रोत्साहनः । १. निरवद्यात् । अवद्यं गर्हितमुच्यते । अन्य- ८. बलाय P. D. अर्भकमित्यल्पनाम । स्मादपि गात् Sk. तस्य पर्यायोऽर्भशब्दः।... अल्पाया वा २. निष्कृष्य पालयत Sy. भाया गन्ता सोऽर्भगः। तस्यागस्य निश्चयेनैवास्मान् पालयत Sk. विमदस्य ऋषेरर्थाय Sk. ३. V. Madhava ignores तन्न etc. ६. एतत्सज्ञाय राजर्षये Sy. Ms. D. puts the figure | १०. मध्यमार्गस्वयंवरार्थमागतस्तामलभमान118811 here to indicate the रन्यनूपैः सह योद्धमशक्नुवतेऽपि तस्मै end of one hundred and ...शत्रुसेनायाःप्रेरकेण शत्रुभिर्दुष्प्रापेण fifteenth hymn. No such रथेन यावश्विनौ ... भार्या पररनुक्रान्तां number is given in P. and M. ... शत्रूनिहत्य तदीयं गृहं प्रापया* निऽऊहतुः। PP. मासतुः। ताभ्यामित्यर्थः Sy. ४. बहिD. ५. ०ङक्ते P. D. | ११. तस्यैव Sk. १२. सेनया सह गन्त्रा। प्रकर्षेणान्यूनानतिरिक्तं यागाय पर्याप्त स्वसेनापरिवृतेनेत्यर्थः Sk. * वक्ते छिनत्ति सम्पादयतीति । १३. RV. I. II2. 19". १४. V. यावत्। एवमहम् . . . अश्विभ्यां स्तुतीः Madhava ignores नासत्याभ्याम्। ... सम्पादयामि Sy. + वोलपत्मभिः। आशुहेमभिः। PP. वेविस्तरणार्य बहिः संस्करोति Sk.. १५. पद्मभिः P. D. M. ६. स्तोमान् संस्कृत्य...गमयामि। उच्चार- वीविति बलनाम । बलवदुत्पतनैः Sy. णेन प्रेरयामीत्यर्थः Sk. | १६. सन्ततमपि गच्छतां येषां गतिर्न हीयत ७. नीव D. यथाऽभ्रियाणि, अभ्रेषु इत्यर्थः। ते वीळपत्मानोऽश्विनोः स्वभूता मेघेष्ववस्थितान्युदकानि ... वायुवर्ष- रासभाः । तैर्वी पत्मभिः Sk. णार्य बहुशः प्रेरयत्येवमहमश्विभ्यां १७. गमनः। देवानामेव योग्या नान्यस्येस्तोत्राणि ... बहुशःप्रेरयामि Sy. I त्यर्थः Sk. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy