________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६०५
१.८.८.३. ]
[ L.116.3. गच्छतोः । तत् प्रजापतिना दत्तम् । सहस्रमाश्विनं नाम भवतोरश्वः । रासभः । नासत्यौ। बलस्य । प्रख्यापने। युद्ध। जिगाय।
तुग्रो ह भुज्युमश्विनोदमेघे रयिं न कश्चिन्ममृवाँ अवाहाः । तमूहथुनौभिरात्म॒न्वतीभिरन्तरिक्षघुद्धिरपोदकाभिः ॥३॥
तुग्रो ह भुज्युम् । तुनः । ह। भुज्यं पुत्रम् । अश्विनौ । समुद्र । धनम् । इव। कः। चित् । म्रियमाणः समुद्रमध्यस्थानां शत्रूणां योधनार्थमपिवाऽन्येन कारणेन। प्रहितवान् समुद्रमध्ये तस्य नौः सन्नाऽभवदथाश्विनौ युवाम् । तं समुद्रस्य पार ऊहथुः । नौभिः । युष्मदीयाभिः। अन्तरिक्षण गच्छन्तीभिः सुश्लिष्टत्वादप्रविष्टोदकाभिः ।
१
.
१५
१. शाशद्यमानयोरत्यर्थ प्रेर्यमाणयोर्युवयो- ७. हशब्दःप्रसिद्धौ Sy. हेति पदपूरणम् Sk.
हनभूतो यो रासभः प्रजापतिना दत्तः स | ८. भुज्युं नाम राजानम् Sk. यमस्य वैवस्वतस्य प्रीतिकरे प्रधने | ६. उदकैमिह्यते सिच्यत इत्युदमेघः प्रकीर्णधनोपेते,... आजौ सङ्ग्रामे त- समुद्रस्तस्मिन् Sy. च्छत्रूणां सहस्र...जितवान्। वैवस्वतो हि १०. म्रियमाणः सन् धनलोभी कश्चिन्मनुष्यो बहूनां मरणहेतुना सङ्ग्रामेण तुष्टो .... यथा धनं परित्यजति तद्वत् Sy. भवति । यद्वा जेतव्येन प्रजापतिना निहि- | यथाधनं कश्चिम्रियमाणो जहाति Sk. तमक्सहस्रं शीघ्रगमनयुक्तो रासभो । ११. नावा गन्तुं पर्यत्याक्षीत् Sy. जिगाय जयेनालभत। अन्येभ्यो देवेभ्यः एवमवाहाः। अवेत्येष परीत्येतस्य स्थाने। पूर्वमेवाजि प्राप्य युवां जयं प्रापयामास ओहाङ्? (क) त्यागे। प्रथमपुरुषबहुवचSy. २. यत्सूर्याविवाहानन्तरं प्रजा- नस्य स्थाने मध्यमपुरुषकवचनमेतत् ।
पतिर्देवेभ्योऽददात् तत्सहस्रमृचाम् Sk. विपन्ननावं सन्तं परित्यक्तवन्तः। के ? ३. रासादः M. रथे नियुक्तस्सन् Sk. सखायः Sk. ४. यमस्य । तमसां यमनाद्यम आदित्य | १२. ०दथावश्वि० P.
इहोच्यते । तस्य सम्बन्धिन्याम् Sk. | १३. पितृसमीपम् ... युवां प्रापितवन्तौ Sy. ५. अश्वादेर्धावनभूमिराजिरुच्यते। त- प्रापितवन्तौ। उत्तारितवन्तावित्यर्थःSk. ____ स्याम् Sk.
| १४. ०दीभिः P. * कः। चित्। ममृऽवान्। अव । अहाः। PP. धृतिरात्मा धारणवतीभिरित्यर्थः Sy. + आत्मन्ऽवतीभिः। अन्तरिक्षत्ऽभिः।
स्वयमेवेत्यर्थः Sk.
१५. अतिस्वच्छत्वादन्तरिक्षे जलस्योपरिष्टाअपऽउदकाभिः। PP.
देव गन्त्रीभिः Sy. ६. तुन इति सोऽयमित्यभिसम्बन्धात् पितृ- उदकमसंस्पृशन्तीभिरिव गच्छन्तीभिरि
शब्देनवं पुत्रस्याभिधानम् । द्वितीयार्थे च त्यर्थः Sk. प्रथमा।... तुप्रपुत्रम् Sk.
१६. अप्रविष्टोवकाभिरित्यर्थः Sy.
|
धृति
For Private and Personal Use Only