________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६००
I.IIS.2. ]
[ १.८.७.२. शृणोतु । रुद्रः । मरुद्भिः सहितः।
I. II5. चित्रं देवानामुदंगादीकं चक्षुर्मित्रस्य वरुणस्याग्नेः ।
आपा द्यावापृथिवी अन्तरिक्षं सूर्य आत्मा जगतस्तस्थुषश्च ॥१॥
चित्रं देवानाम्। चायनीयम्। देवानाम्। उदगात्। अनीकं सङ्घः, आदित्ये हि सर्वे देवा वसन्ति तदिदम् । मित्रस्य । वरुणस्य । अग्नेः । प्रकाशकमपि वा चक्षुर्भूतम् । आपूरय। द्यावापृथिव्यौ च। अन्तरिक्षं च महत्त्वेन । सूर्यः। आत्मा। जङ्गमस्य। स्थावरस्य । च जीवभूतः।
सूर्यो' देवीमुषसं रोचमानां मर्यो न योषामभ्येति पश्चात् । यत्रा नरौ देवयन्तो युगानि वितन्वते प्रति भद्राय भद्रम् ॥२॥ सूर्यो देवोम्। सूर्यः । देवीम् । उषसम् । दीप्यमानाम् । मनुष्यः । इव। स्त्रियम् । पश्चात् ।
१४
१. स्वीकरोतु Sy.
८. उपलक्षणमेतत् । तदुपलक्षितानां जग२. V. Madhava ignores नः and ___ ताम् Sy. ६. शमपि P. D.
तत्। नः etc. Ms. D. puts the | १०. इन्द्रियस्थानीयं वा Sy. figure ॥११४॥ here to indicate | ११. स्वकीयेन तेजसा...अपूरयत् Sy. the end of one hundred __ आपूरयति ... केन? सामर्थ्याद्रश्मिभिः and fourteenth hymn. No
Sk. आपूरयति is suggested such number is given in P.
for आपूरय
१२. ०त्वेन P. D. M. and M. * आ। अप्राः। द्यावापृथिवी इति। PP.
१३. ईदृग्भूतमण्डलान्तर्वर्ती सूर्योऽन्तर्यामितया ३. चायनीयं देवानामुदगमदनीकम् । ख्यानं
सर्वस्य प्रेरकः परमात्मा Sy. मित्रस्य वरुणस्याग्नेश्च। आपूपुरद् द्यावा
१४. स हि सर्वस्य स्थावरजङ्गमात्मकस्य कार्यपृथिव्यौ चान्तरिक्षं च महत्त्वेन (तेन)।
वर्गस्य कारणम् । कारणाच्च कार्य सूर्य आत्मा जङ्गमस्य च स्थावरस्थ
नातिरिच्यते।... यद्वा स्थावरजङ्गमाच N. 12. 16.
त्मकस्य सर्वस्य प्राणिजातस्य जीवात्मा। ४. आश्चर्यकरम् Sy.
उदिते हि सूर्ये मृतप्रायं सर्व जगत् पुनश्चेविचित्रं पूज्यं वा ज्योतिः Sk.
तनयुक्तं सदुपलभ्यते Sy.. ५. दीव्यन्तीति देवा रश्मयस्तेषाम् । वेवज- + अभि । एति। PP. + यत्र । PP. ___ नानामेव वा Sy. रश्मीनाम् Sk. १५. ०वी P. १६. ०स D. उषसः प्रादु६. उदयाचलं प्राप्तमासीत् Sy. ___ र्भावानन्तरं तामभिलक्ष्य गच्छति Sy. ७. मित्रादिग्रहणं चात्र प्रदर्शनार्थ द्रष्टव्यम्। १७. यथा कश्चिन्मनुष्यः शोभनावयवां गच्छ
देवानां मनुष्याणामन्येषां च प्राणिना- न्तों युवति स्त्रियं सततमनुगच्छति मित्यर्थः Sk.
तद्वत् Sy.
For Private and Personal Use Only