________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५६६
१.८.६.६. ] ___५EL
[ I.II4.II. उपाकरम् । देहि । मरुताम् । पितः! सुखम् । अस्मभ्यम् । भजनीया। हि। ते। सुमतिः। सुखयितृतमा। वयम् । तव। रक्षणम् । एव । वृणीमहे ।
आरे ते गोध्नमुत पूरुषघ्नं क्षयद्वीर सुम्नमस्मे ते अस्तु । मुळा च नो अधिं च ब्रूहि देवाधा च नः शर्म यच्छ द्विवहींः ॥१०॥
आरे ते। दूरे। तव । गोहननम् । अपिच । पुरुषहननम् । क्षयद्वीर ! सुखम्। अस्मासु । तव। अस्तु। सुखय च। अस्मान्। अधि। चास्मभ्यम्। ब्रूहि। अथ। च। सुखम्। प्रयच्छ । अस्मभ्यम् । द्वयोः स्थानयोः परिवृढः ।
अवौचाम नमो अस्मा अव॒स्यवः शृणोतु नो हवं रुद्रो मुरुत्वान् । तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥११॥
अवोचाम। उक्तवन्तो वयम् । नमस्कारम् । अस्मै। रक्षणेच्छवः सोऽयम् । आह्वानम् ।
१
१. उपकारं P. उपकरं M.
यद्यदस्माभिः कर्तव्यमित्यर्थः Sk. समर्पयामि Sy. भवत्सन्निधौ द्विबर्हाः । बृंहिवृद्धयर्थः । द्वयोर्वर्धयिता सर्वानुच्चारितवानित्यर्थः Sk.
यष्टुः स्तोतुश्च द्विबर्हाः। अथवा द्वयोः २. कल्याणी Sk.
स्थानयोःप्रवृद्धो द्विबर्हाः। कतमयोर्द्वयोः। ३. शोभनानुग्राह्यबुद्धिरस्मासु Sk.
यज्ञसनामयोर्वा वीर्येण मध्यमोत्तमयो४. सम्भजामहे Sy.
र्वा रूपेण। रुद्रो हि मध्यमस्थानीयः ____ आत्मानं पाल्यमानमिच्छाम इत्यर्थः Sk.
सन्नाप्रवृद्धो दिव्यादित्याच्छक्नोति प्रभू५. V. Madhava ignores अथ -
तान् रसान् प्रतिग्रहीतुम् । अप्यन्तरिक्ष * अस्मे इति। PP. + मुळ। PP. आप्रवृद्धः शक्नोति च वर्षयितुम् । अत + देव। अध। PP.
उपपन्नमस्य वृद्धत्वम् । तन्निबन्धनश्च ६. अस्मत्तो भवतु Sk.
द्विबर्हा इति व्यपदेशः Sk. ७. षष्ठीश्रुतेर्बलं रूपं वेति शेषः Sk. | १५. अधशब्दोऽत्रापिशब्दस्यार्थे । अपिच Sk. ८. हनम् M. यद्वा गोहननसाधन- १६. शर्म गृहम् Sk. ____ मायुधम् Sy. गवां हन्तु Sk. २७. पृथिव्यामन्तरिक्षे च परिवृढः । यद्वा ६. तत्साधनमायुधं वा Sy.
द्वयोर्दक्षिणोत्तरमार्गयोः, ज्ञानकर्मणोर्वा पुरुषाणां हन्तु Sk.
परिवृढः स्वामी Sy. १०. क्षपितसर्वशत्रुजन रुद्र ! Sy. वीराणामपि | १८. ०बंग P. ०ह्नः D.
शत्रणामभिगन्तः! स्वेषां वा वीराणाम- | १६. V. Madhava ignores देव
भिप्रेतेषु स्थानेषु निवासयितः! Sk. 5 अस्मै। PP. २०. P. and D. ११. सुम्नं यदेव बलं रूपं वा तव Sk. add कवये before उक्तवन्तः। १२. अस्माकं. . सुखसिद्धयर्थं प्रसन्नो भव Sy. | । एतत्सूक्तरूपं स्तोत्रमवादिष्म Sy. १३. अस्मान् Sy. १४. अधिवचनं २१. अस्मै रुद्राय ... नमस्कारोऽस्तु Sy.
पक्षपातेन वचनम् Sy. आज्ञापय च | २२. अन्नं रक्षणं वेच्छन्तः Sy.
For Private and Personal Use Only