________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५९८
I.114.9. ]
[ १.८.६.४. मा नौ महान्तमुत मा नौ अर्भकं मा न उक्षन्तमुत मा नै उक्षितम् । मा नौ वधीः पितरं मोत मातरं मा नेः प्रियास्तन्वौ रुद्र रीरिषः ॥७॥
मा नो महान्तम् । मा। अस्माकम् । वृद्धम् । मा। च। बालम् । मा च। रेतः सिञ्चन्तं युवानम्। मा । च। निषिक्तम् । मा च । नः। वधीः। पितरम्। मा। च। मातरम् । मा च । अस्माकम् । प्रियाणि। अङ्गानि । हिंसीः ।
मा नस्तोके तनये मा न आयौ मा नो गोषु मा नो अश्वेषु रीरिषः । वीरान्मा नौ रुद्र भामितो वधीविष्म॑न्तः सदमित्त्वा हवामहे ॥८॥
मा नस्तोके। मा। अस्माकम्। पुत्रे। तत्पुत्रे च । मा चान्यस्मिन् । मदीये। पुरुषे । मा। नः। गोषु । मा च। अस्माकम् । अश्वेषु। हिंसीः। मा च । अस्माकम् । समर्थान् । क्रुद्धः। वधीः । हविष्मन्तः। सदा। एव । त्वाम् । वयम् । हवामहे ।
उप॑ ते स्तोमान्पशुपाड़वाकर रास्वा पितर्मरुतां सुन्नमस्मे । भद्रा हि ते सुमतिमळयत्तमार्था वयमव इत्तै वृणीमहे ॥६॥ उप ते। यथा गोपाः प्रातः समर्पितान् पशून् सायमुपकरोत्येवमहम् । तुभ्यम् । स्तोमान् ।
_
१२
१३ १४
१. Omitted by P.
११. अर्थान P. D. विक्रान्ताञ् शौर्योपेतान् २. ०द्ध P. ३. ०ल M. ___ अस्मदीयान् Sy. स्वभ्रातृप्रभृतीन Sk. ४. गर्भरूपेण स्त्रीषु निषिक्तमपत्यम् Sy. १२. Omitted by P. ___ गर्भस्थम् Sk.
१३. यागाय Sk. ५. स्नेहविषया स्तनूषु भवाः प्रजा वा Sy. | १४. V. Madhava ignores रुद्र
मा च नः प्रियास्तन्वः। एकवचनस्य स्थाने | * पशुपाः इव। आ। अकरम्। PP. बहुवचनम् । प्रियं स्वमेव शरीरम् Sk. + अस्मे इति। PP. ६. V. Madhava ignores नः । नः। + मुळयत्ऽतमा। अथ। PP. नः। रुद्र।
१५. उप ते omitted by M. ७. तोक इत्यादौ द्वितीयार्थे सप्तमी। मा- | १६. स्वस्मै समर्पितान् पशून् Sy.
स्माकं तोकं पौत्रांश्च पुत्रांश्च ? | १७. स्वामिभ्यः प्रत्यर्पयति, एवं त्वत्सकाशा(पुत्रांश्च पौत्रांश्च) Sk.
ल्लब्धान् स्तुतिरूपान् मन्त्रान् स्तुति८. आयव इति मनुष्यनामसु पाठादायु- साधनतया तुभ्यं प्रत्यर्पयामीत्यर्थः Sy.
शब्दोऽत्र मनुष्यवचनः। परिचारक- यथा पशुपालः पशून् विक्षिप्तान् सत मनुष्यान् Sk.
एकीकृत्य ग्रामस्यात्मनो वा समीपे ९. गाः Sk. १०. अश्वान् Sk.
करोति Sk.
For Private and Personal Use Only