SearchBrowseAboutContactDonate
Page Preview
Page 652
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५६७ १.८.६.१. ] [ I.114.6. नमसा। अभिमुखम् । आह्वयामः स देवः । हस्ते । दधानः । वरणीयानि । भेषजानि । सुखम् । रक्षाम् । गृहं च। अस्मभ्यम्। प्रयच्छतु। इदं पित्रे मुरुतामुच्यते वचः स्वादोः खादीयो रुद्राय वर्धनम् । रास्वा च नो अमृत मर्तभोजनं त्मनै तोकाय तनयाय मृळ ॥६॥ इदं पित्रे। मरुताम्। पित्र। देवाय। इदम् । अत्यन्तं स्वादुभूतम्। वर्धनम् । वचः । उच्यते। देहि। च। अस्मभ्यम् । देव ! मर्तानां भोजनमन्नम्। आत्मने। पुत्राय। पौत्राय च। प्रसीद। १. Omitted by P. पितृत्वमेवमाख्यायते । पुरा कदाचिहविर्लक्षणेनान्नेन नमस्कारेण वा Sy. दिन्द्रोऽसुराञिगाय । तदानीं दितिरनमस्कारेण । स्तुत्येत्यर्थः । अथवा नमो सुरमाता इन्द्रहननसमर्थ पुत्रं कामयमाना हविर्लक्षणमन्नम् । तेन निमित्तेन । हवि- तपसा भर्तुः सकाशाद् गर्भ लेभे । इमं रुपभोक्तुमित्यर्थः Sk. वृत्तान्तमवगच्छनिन्द्रो वज्रहस्तः सन् २. नियमेन Sk. सूक्ष्मरूपो भूत्वा तस्या उदरं प्रविश्य तं ३. स्ते M. गर्भ सप्तधा बिभेद। पुनरप्येक सप्त४. हस्तधारणेन चात्र तदुत्तरकालभावि वानं खण्डमकरोत् । ते सर्वे गर्भकदेशा योने____ लक्ष्यते । दददित्यर्थः Sk. निर्गत्यारुदन् । एतस्मिन्नवसरे लीलार्थ ५. अत्यन्तोत्कृष्टानीत्यर्थः Sk. गच्छन्तौ पार्वतीपरमेश्वराविमान् ६. रोगशमनहेतुभूतानि Sy. ददृशतुः । महेशं प्रति पार्वत्येवमवो- सर्वरोगोपशमनसमर्थानि Sk. चत् । इमे मांसखण्डा यथा प्रत्येक ७. आयुधानां निवारकं कवचम् Sy. पुत्राः सम्पद्यन्तामेवं त्वया कार्य मयि शत्रुप्रयुक्तहिंसाप्रतिबन्धसमर्थ च कव- चेत्प्रीतिरस्तीति। सच महेश्वरस्तान् चम् Sk. समानरूपान् समानवयसः समानालङ्का८. स्तोतृभ्यः Sy. रान् पुत्रान् कृत्वा गौर्यं प्रददौ, तवेमे ६. भेषजानि च ददातु सुखादीनि पुत्राः सन्त्विति । अतः सर्वेषु मारुतेषु चेत्यर्थः Sk. सूक्तेषु मरुतो रुद्रपुत्रा इति स्तूयन्ते Sy. * रास्वं । PP. वृद्धिहेतुः । स्तुतिर्हि देवानां वृद्धिकरी Sk. १०. एकोनपञ्चाशत्सङ्ख्याकानां देवविशेषा- | १४. देवा P. _ णाम् Sy. मरणरहितरुद्र Sy. ११. पितृभूताय Sk. १५. मानाम् P. मत्तानां M. १२. अतिशयेन हर्षजनकमित्यर्थः Sy. १६. भोजनमिति धननाम । मर्तोपभोग्य अत्यन्तं मनसः प्रीतिकरमित्यर्थः Sk. | धनम् Sk. १३. स्तुत्यस्य प्रवर्धकम् । स्तोत्रेण हि देवता १७. Omitted by P. and D. हृष्टा सती प्रवर्धते । रुद्रस्य च मरुतां । पुत्राय M. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy