________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I.II4.5.]
[ १.८.५.५. सेक्तः ! सुखमिच्छन् । अस्माकम् । पुत्रपौत्रादीन् । आचर। अनुपहिसितवीराः सन्तो वयम् । तुभ्यम्। हविः। जुहवाम।
त्वषं वयं रुद्रं यजुसाधं वकुं कविमवसे नि हयामहे । आरे अस्सदैव्यं हेळौ अस्यतु सुमतिमिद्वयमस्या वृणीमहे ॥४॥
त्वेषं वयम् । दीप्तम् । यज्ञस्य साधयितारम् । कुटिलगमनम् । कविम् । अवसे । अभिमुखमाह्वयामः सः । दैव्यम् । क्रोधम् । अस्मत्तः । दूरे। क्षिपतु। सुमतिम् । एव । वयम् । अस्य। प्रार्थ
*
यामहे।
दिवो वराहमरुषं कपर्दिनं त्वषं रूपं नमसा नि हयामहे । हस्ते बिभ्रद्भपजा वार्याणि शर्म वर्म च्छदिरस्मभ्यं यसत् ॥५॥ दिवो बराहम्। दिवः । वराहारम् । आरोचमानम्। जटिलम् । दीप्तम् । श्लाघमानम् ।
१. वृष्टिलक्षणेनोदकेन । ... अथवा मीढ- १६. यथास्मभ्यं देवा न क्रुध्येयुस्तया करोत्वि
शब्दस्य धननाम्नो मत्वन्तस्येदं छान्दसं त्यर्थः Sk. १७. अनुग्रहरूपां बुद्धिम् रूपम् । धनवन्नित्यर्थः Sk.
Sy. शोभनामेवानुग्रहरूपां बुद्धिम् Sk. २. तासां प्रजानां सुखमिच्छन्नेव सुखप्रद एव | १८. धुलोकात् Sk.
भवेत्यर्थः Sy. अस्मदीयहविरुपयोग- | १६. वराहम् P. यद्वा वराहवद् दृढाङ्गम् Sy. निमित्तं सुखमिच्छन् Sk.
वराहनामासुरः। तत्सदृशम् । अत्यन्तबल३. ऋत्विजो वा प्रति Sk.
वन्तमित्यर्थः । अथवा वराह इति मेघ४. ०त्रादीनां पर M. आगच्छ Sk. नाम । तत्सदृशम् । एकदेशसादृश्येन चैष ५. वीर्याज्जायन्त इति वीराः प्रजाः Sy. समस्तसादृश्यव्यपदेशः। रुद्रस्य नीलत्वात् ६. चरुपुरोडाशादिकम् Sy.
कण्ठो मेघसदृशः। मेघसदृशकण्ठमि७. चोदित आधारे प्रक्षिपाम Sy.
त्यर्थः। अथवा वराहःसूकर उच्यते । तदा८. V. Madhava ignores इत् कारम् । देवता हि महाभाग्ययोगात् तं * अस्य । आ। PP.
तमाकारं भजते । अत उपपन्नो रुद्रस्य ६. यस्य P. प्रज्ञस्य M.
वराहाकारव्यपदेशः Sk. १०. एष हि यज्ञं स्विष्टं करोति Sy. २०. अरुषतिर्गतिकर्मा। गन्तारं शत्रून् यज्ञान् ११. क्रान्तदर्शिनम् Sy. मेधाविनम् Sk. वा प्रति Sk. २१. ०ल M. १२. हविषा तर्पणाय पालनाय वा Sk.. | २२. त्वेषं रूपम्। अन्तर्णीतमत्वर्थो रूपशब्दो १३. ०से मभि० M. नियमेन Sk. द्रष्टव्यः। माहाभाग्ययोगादनेकप्रकार १४. म (स्स देवो हस्ते दधानो) स्स P. रूप रूपवन्तम् Sk. १५. देव्यं D. देवस्य द्योतमानस्य | २३. ०मान P.
सम्बन्धिनम् Sy. देवानां स्वभूतम् Sk. I निरूपणीयं वेदान्तैरधिगम्यम् Sy.
For Private and Personal Use Only