________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१.८.५.३. ]
५६५
[ I.I14.3. हवामहे । यथा। सुखम्। भवति । द्विपदे। चतुष्पदे च। विश्वं च। पुष्टम्। अस्मिन् । ग्रामे।
अरोगम्।
१३
मृळा नौ रुद्रोत नो मयंस्कृधि क्षयद्वीराय नम॑सा विधेम ते । यच्छं च योश्च मनुरायजे पिता तदश्याम तव रुद्र प्रणीतिषु ॥२॥
मुळा नः। सुखय । अस्मान् । रुद्र ! अपिच। अस्माकम्। सुखम् । कुरु। क्षपितवीराय वयम् । तुभ्यम् । अन्नेन। परिचरामः । यत् सर्वेषाम् । पिता। शम्। च। योः। च। मनुर्देवेभ्यो मनुष्यामायाचितवान् ? तद् वयम् । लभेमहि । तव । रुद्र ! प्रणयनेषु ।
अश्याम ते सुमतिं देवय॒ज्यया क्षयद्वीरस्य तवं रुद्र मीढ्वः । सुम्नायनिद्विशौ अस्माकमा चरारिष्टवीरा जुहवाम ते हविः ॥३॥ अश्याम ते। प्राप्नुयाम। तव। सुमतिम्। यागेन । क्षपितवीरस्य। तव। रुद्र !
१८
Sy
१. प्रकर्षेण निष्पादयामः Sy.
१३. उत्पादकः Sy. पिता सर्वप्रजानाम् Sk. प्रहरामः प्रापयामः । रुद्रं स्तोतुमुच्चा- | १४. मनुः स्वकीयाभ्यः प्रजाभ्यः... रोगाणां रयाम इत्यर्थः Sk.
शमनम् Sy. शमनं च। कस्य? सामर्थ्या२. शं शमनीयानां रोगाणामुपशमनम् Sy. दुत्पन्नानामनिष्टानां रोगादीनाम् Sk. ३. अस्मदीयाय मनुष्याय Sy. १५. भयानां यावनं च Sy. यौतिः पृथग्भावे। ४. गवाश्वप्रभृतये च ।...तेन प्रकारेण स्तुतीः पृथग्भवनं च । असम्बद्धं चेत्यर्थः । केन ? __कुर्म इत्यर्थः Sy. अस्मदीयाय Sk.. | सामादुत्पिपित्सुभिरनिष्ट: Sk. ५. सर्व प्राणिजातम् Sy. ६. प्रवृद्धम् Sy. १६. एतद्वयम् आयेजे देवेभ्यः सकाशात् प्राप्य ७. आतुरा रुग्णास्त रहितं सत् Sy.
दत्तवान् Sy. . * मुळ। नः। PP.
तव यागेनाप्तवानित्यर्थः Sk. + यत् । शम्। PP.
१७. प्रकृष्टा नीतय उपदेशाः प्रणीतय८. अस्मभ्यमस्मदर्थम् Sy.
स्तासु। सप्तमीनिर्देशाद् वर्तमाना इति षष्ठयन्तमेतत् ... अस्माकं सम्बन्धिनः शेषः । तृतीयार्थे वा सप्तमी। त्वदुपदेश_Sk. .. अस्माद्रा M.
श्चेष्टमाना इत्यर्थः Sk. १०. क्षपितसर्ववीरं प्राप्तश्वर्यैर्मरुभिर्युक्तं वा सुम्नऽयन् । इत् । PP.
Sy. क्षयद्वीराय त इत्यभयत्र | १८. अनुग्रहात्मिकाम् Sy. अनुग्रहरूपांबुद्धिम्।
द्वितीयार्थे चतुर्थी । क्षयद्वीरं त्वाम् Sk. | तवानुग्राह्या बुद्धौ भवेमेत्यर्थः Sk. ११. त्वां... हविलक्षणेनान्नेन नमस्कारेण वा १६. क्षागेन P. D. M. Sy. faceruta Sk.
त्वद्देवत्येन यज्ञेन Sy. अविगुणेन Sk. १२. नित्यं परिचरेमेत्याशास्महे Sk. । २०. क्षपितप्रतिपक्षस्य मरुद्भिर्युक्तस्य वा Sy.
For Private and Personal Use Only