________________
Shri Mahavir Jain Aradhana Kendra
I.114.1. ]
५
१०
तत् त्वमस्मभ्यमप्यावह्नेति ।
www.kobatirth.org
११
*
यच्चि॒त्रमप॑ उ॒षसो॒ वह॑न्तीजा॒नाय॑ शशमा॒नाय॑ भ॒द्रम् ।
तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑ति॒ सिन्धु॑ पृथि॒वी उ॒त द्यौः ॥२०॥
यच्चित्रम्। यत्। पूज्यम्। कर्म । उषसः । वहन्ति । ईजानाय । भजते । भजनीयम् ।
* वर्हन्ति । ईजाना । PP.
--
५६४
I.114.
इमा रु॒द्राय॑ त॒वसे कप॒र्दिने॑ व॒यद्वा॑राय॒ प्र भ॑रा॒महे॒ मतीः ।
यथा॒ शमस॑द॒द्विपदे॒ चतु॑ष्पद॒ विश्वं॑ पु॒ष्टं ग्रामे॑ अ॒स्मिन्न॑नातु॒रम् ॥१॥
१. याच्चत्रम्
२. चायनीयम् Sy. विचित्रं पूज्यं वा Sk. ३. आप्तव्यं यद्धनम् Sy. यागलक्षणम् Sk. ४. प्रापयन्ति । किम् ? सामर्थ्यादात्मानम् । गच्छन्तीत्यर्थः Sk.
१३
१४
इमा रुद्राय। इमाः। स्तुतीर्वयम् । रुद्राय । वृद्धाय । जटिने । क्षपितवीराय कर्तुम् ।
५. ०जना० P. हविर्भिरिष्टवते Sy. यजतः स्तुवतश्चार्थाय Sk.
६. स्तुतिभिः सम्भजमानाय पुरुषाय Sy.
७. कल्याणम् Sk. ८. भवतीतिशेषः Sy.
६. तत्वम० P. D.
Acharya Shri Kailassagarsuri Gyanmandir
[ १.८.५.१.
१०. ०भ्यं व्यावo M.
११. V. Madhava ignores तत् । नः etc. Ms. D. puts the figure ॥११३॥ here to indicate the end of one hundred and thirteenth hymn. No such number is given in P. and M. १२. ० तिर्व० M
१३. रोदयति सर्वमन्तकाल इति रुद्रः । यद्वा
रुत् संसाराख्यं दुःखम्, तद् द्रावयति, अपगमयति विनाशयतीति रुद्रः । यद्वा रुतः शब्दरूपा उपनिषदः । ताभिद्र्यते
गम्यते प्रतिपाद्यत इति रुद्रः । यद्वा रुच्छब्दात्मिका वाणी तत्प्रतिपाद्याऽऽत्मविद्या वा । तामुपासकेभ्यो राति ददातीति रुद्रः । यद्वा रुणद्धि, आवृणोतीति रुत्, अन्धकारादि, तद् दृणाति विदारयतीति रुद्रः । यद्वा कदाचिद् देवासुरसङ्ग्रामेऽन्यात्मको रुद्रो देवनिक्षिप्तं धनमपहृत्य निरगात् । असुराञ् जित्वा देवा एनमन्विष्य दृष्ट्वा धनमपाहरन् । तदानीमरुदत् । तस्माद् रुद्र इत्याख्यायते Sy.
१४. तवरशब्दोऽत्र बलवचन: Sk. ०वीर्याय M.
१५. क्षयन्तो विनश्यन्तो वीरा यस्मिंस्तादृ
For Private and Personal Use Only
शाय । यद्वा क्षयतिरैश्वर्यकर्मा । क्षयन्तः प्राप्तैश्वर्या वीरा मरुद्गणाः पुत्रा यस्य तस्मै Sy.
वीराणामपि शत्रूणामभिगन्ता क्षयद्वीरः । क्षयतिनिवासार्थ एव ।
. अथवा
इमा रुद्रस्य बलवत
आत्मीयानां वीराणामभिप्रेतेषु निवासयिता क्षयद्वीरः । ... चूडावतोऽपि वीराणामपि शत्रूणामभिगन्तुः स्वेषां वा वीराणामभिप्रेतेषु स्थानेषु निवासयितुरर्थाय Sk.