________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१.८.४.४. ]
५९३
[ I.II3.19. ध्याय। महावातस्येव। उपस्तुतीनाम् । अन्ते । ताः। अश्वदाः । उषसः। व्याप्नोति । यजमानः ।
माता देवानामदिरनीकं य॒ज्ञस्य केतुर्वृहती वि भाहि । प्रशस्तिकृद्रह्मणे नो व्युच्छा नो जनै जनय विश्ववारे ॥१६॥
माता देवानाम् । निर्मात्री। देवानामतश्च देवमातुः। अदितः। प्रत्यनीकमियं भवति सा त्वम् । यज्ञस्य । प्रज्ञापयित्री। मही। व्युच्छ। स्तुतेः कर्वी, उषसि हि वन्दिनः स्तुवन्ति देवान् मनुष्यांश्च सा त्वम् । अस्माकम् । अपितु ( ? ) व्युच्छ व्युष्टा च । अस्माकम् । जने। प्रादुर्भावय। सर्वैर्वरणीये!
१. वायुवच्छीघ्र प्रवर्तमानानाम् Sy. अदितेरखण्डनीयाया भूमेरनीकं मुखम्। २. उवस्यस्तु० P.
यथेन्द्रियाश्रयत्वान्मुखं प्रकाशकम् एव___ उपस्यस्तु. D.
मुषा भूमेः प्रकाशयित्रीत्यर्थः Sy. ३. उदर्क इत्युद्भव उच्यते । यादृग्वायोः अनीकशब्दोऽपि ... समूहवचनः । ... ... उद्भव... कादिवाचाम् ? उद्भवे । समूहः। अथवा अनीकशब्दः खड्गमुखप्रभातवेलायामित्यर्थः Sk.
वचनः । इहाग्रत्वसामान्यादुषसि प्रयु४. स्तोतभ्यो यष्टभ्यश्चाश्वान् दात्रीः Sk. ज्यते । अदीनस्य समग्रस्याहर्लक्षणस्य ५. केन ? सामर्थ्यात् स्तुतिभिर्हविभिश्च । ज्योतिषो मुखभूतेत्यर्थः Sk. __ स्तौति यजति चेत्यर्थः Sk. ११. प्रकाशयित्रीत्यर्थः Sk. ६. ०ना P. D.
१२. महती Sy; Sk. महती is अथवा दक्षिणादानेऽश्वस्यापि दानविधा- suggested for मही। नादश्वदेति सोमसुत्वनो विशेषणं | १३. प्रकाशस्व Sy. विविधं दीप्यस्व Sk. नोषसाम् । अश्वस्य दाता यजमान | १४. ०ते D. इति Sk.
सम्यक् स्तुतमिति प्रशंसनं कुर्वती Sy. * नः। वि। उच्छ। आ। नः। PP. | १५. Omitted by D. ब्रह्मणे मन्त्ररूपाय ७. उषसि सर्वे देवाः स्तुत्या प्रबोध्यन्ते, स्तोत्राय व्युच्छ विवासय Sy. ___ अतः सा तज्जननवतीत्युच्यते Sy. | १६. अवितुं P. अपि तुं D. अपि स्तु... ८. या त्वं माता ... देवानाम् । देवशब्देना- तुं M.
वित्या उच्यन्ते । तेषां हि माता उषाः। १७. विविधं तमांसि विवासय। वयं स्तुतीः ... प्रतिमासं चादित्यभेदमङ्गीकृत्य बहु- करिष्याम इत्येवमथं तमांस्यपनयेवचनम् Sk.
त्यर्थः Sk. ६. अदितिशब्देनात्रादीनकत्वात् समग्रज्यो- | १८. अस्मात् M.
तिरुच्यते।... अदीनस्य समग्रस्य प्रका- | १९. जनपदे Sy. शाख्यस्य ज्योतिषः Sk.
निर्धारणे च सप्तमी। लोकस्य मध्ये Sk. १०. प्रतिस्पर्धिनी त्वमित्यर्थः । यद्वा दीव्य- | २०. धनादिभिर्वर्धय Sk.
न्तीति देवा रश्मयः । तेषां निर्मात्री।। २१. वैवर० P. ०र • D. M.
३४
For Private and Personal Use Only