________________
Shri Mahavir Jain Aradhana Kendra
1.113.18. ]
C
यत्र। वर्धयन्ति। अग्नमुदाराः।
www.kobatirth.org
૧
२
४
नैशम् । तमः । ज्योतिश्च । आगच्छति । सूर्यस्य । गमनार्थम् उषाः । पन्थानम् । अरिचत् । गच्छामः ।
२१
२२
दीप । प्रजायुक्तमिति ।
५६२
स्यूम॑ना वा॒च उदि॑यति॒ वदि॒ः स्तवा॑नो र॒भ उ॒षसो॑ विभा॒तीः । अ॒द्या तदु॑च्छ गृण॒ते म॑घोन्य॒स्मे आयु॒र्नि दि॑िदीहि प्र॒जाव॑त् ॥१७॥
स्यूमना बाचः। अनुस्यूतः। स्तुतिवाचः । प्रेरयति । होता । स्तुवानः । स्तोता ।
૧૫
१०
१८
१६
व्युच्छन्तीः । उषसः । अद्य । तथा सति । व्युच्छ । स्तुवते मह्यम् । उषः ! अस्मासु । आयुः । नितरां
१. अवप्रागाच्छनैः शमः M.
२. उषसः प्रकाशाख्यम् Sk. ३. सर्व व्याप्नोतीत्यर्थः Sk. ४. विविक्तीकरोति Sy. केन पुनर्व्यापारेiti ज्योतिः सूर्यस्य पन्थानं रेचयति ? आत्मापगमनेन । कुत एतत् ? औषसस्य ज्योतिषोऽन्ते सूर्योदयदर्शनात् Sk. ५. गताः प्राप्ता वयम् Sk. ६. P. adds ज before यत्र ७. सोमाविहविर्लक्षणम् Sk.
८. दानेन Sy. यत्र व्यवस्थिता अध्ववदय ऋत्विजः । वयमपि यज्ञं कर्तुं प्रवृत्ता इत्यर्थः Sk. PP.
यस्मादुषा उदिता
*
अद्य + मघोनि । अस्मे इति । PP.
...
Acharya Shri Kailassagarsuri Gyanmandir
या॒ गोम॑तीरु॒षस॒ः सर्व॑वीरा व्यु॒च्छन्ति॑ दा॒शुषे॒ मर्त्याय ।
$
वा॒योरि॑व सू॒नृता॑नामुद॒र्के ता अ॑व॒दा अ॑नवत्सोम॒सुत्व ॥ १८ ॥
२३
२४
२५
२६
या गोमतीः। याः। गोमत्यः । उषसः । सर्वैर्वीरैर्युक्ताः । व्युच्छन्ति । यजमानाय । मनु
६. स्यूमना स्यूमान्यनुस्यूतानि सन्ततान्युक्थानि Sy. स्यूमशब्दोऽत्र सुखवचनः । सुखेनाक्लेशेन Sk.
[ १.८.४.३.
१०. वाचो वेदरूपाया सम्बन्धीनि Sy. ११. उच्चारयति Sy. आत्मन एवायं परोक्षरूपेण प्रथमपुरुषेण व्यपदेशः । होत्राख्य ऋत्विक् कुत्सनामा वा ऋषिरुद्गमयति । उच्चारयतीत्यर्थः Sk. १२. स्तोत्राणां वोढा Sy.
बलवान्
वह्निरुच्यते वहनसमर्थत्वात् Sk. १३. स्तुन्वानः M. १४. तमसोऽपनोदनेन प्रकाशमाना उषोदेवताः Sy. विविधं दीप्यमानाः Sk. १५ तदिति तस्मादद्य Sk.
पञ्चम्या लुग्द्रष्टव्यः १६. सती P. D. M.
For Private and Personal Use Only
१७. दृष्टिनिरोधकतया प्रसिद्धं नैशं तमो विवासय वर्जय Sy. विविधं तमांसि विवासय Sk. १८. धनवति ! Sk. १६. अस्मभ्यम्; Sy. Sk. २०. अन्नम् Sy. चिरजीवित्वमनं वा Sk. २१. प्रयच्छेत्यर्थः Sy. ददातेरेतद्रूपम् । नियमेन देहि Sk. २२. प्रज्ञया यु० D. प्रजाभिः पुत्रपौत्रादिभिर्युक्तम् Sy. + वा॒यो ऽईव । PP. २३. बहुभिर्गोभिर्युक्ताः Sy.
अरुणीभिः स्वाभिर्गोभिर्गोमत्यः Sk. २४. सरणसम: Sy. अखण्डिताशेषपरि
जनपुत्रपौत्रादिका इत्यर्थः Sk. २५. ०न्ती P तमो वर्जयन्ति Sy. विविधं तमांसि विवासयन्ति Sk. २६. दाशुषे मर्त्याय । दाश्वानिति यजमाननाम शाकपूणिना पठितम् ।... यजमानस्य मनुष्यस्यार्थाय Sk.