SearchBrowseAboutContactDonate
Page Preview
Page 646
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १.८.४.१. ] ५६१ [ I.113.16. दिक्षु । अपवृणोति । कृष्णम् । रूपं रात्रिकृतं सेयम् । प्रबोधयन्ती। अरुणैः । अश्वः । सुयुक्तेन रथेन । उषाः। आगच्छति। श्रावहन्ती पोष्या वार्याणि चित्रं केतुं कृणुते चेकिताना । ईयुषीणामुपमा शश्व॑तीनां विभातीनां प्रथमोषा व्यश्वेत् ॥१५॥ आवहन्ती। आवहन्ती। पोषणसमर्थानि । धनानि । चित्रम् । प्रज्ञानम् । करोति । ज्ञायमाना। गतानाम् । बह्वीनाम् । अन्तिमोषा अतः परम् । व्युच्छन्तीनाम् । मुख्यो। उषाः प्राच्याम् । वृद्धासीत् । उदीवं जीवो असुन आगादप प्रागात्तम आ ज्योतिरेति । आरैक्पन्यां यातवे सूर्यायागन्म यत्र प्रति॒िरन्त आयुः ॥१६॥ उदीर्ध्वम् । उद्गच्छत शयनात्। जीवयिता। प्राणः। अस्मान् । आगतः । अपप्रागाच्च १. अपावृ० P. प्रकाशेन तिरस्कृतवती Sy. | १३. पुरं P. D. १४. विशेषेण अपनयतीत्यर्थः Sk. प्रकाशमानानामागामिनीनामुषसाम् Sy. २. सुप्तान् प्राणिनः Sk. दीप्यमानानां मध्ये प्रथमोत्कृष्टा Sk. ३. व्यापनशीलैः स्वकीयैः किरणैस्तुरगैर्वा | १५. आद्या Sy. १६. तेजसा Sy. Sy. ४. अग० M. ०च्छन्ती P. विविधं सर्वत्र गच्छति वर्धते वा Sk. ५. अस्मभ्यमानयन्ती Sy. * उत्। ईर्ध्वम्। PP. आनयन्ती स्तोतृणां यष्टणां चार्थाय । + नः। आ। अगात् । PP. स्तोतृभ्यो यष्टुभ्यश्च ददातीत्यर्थः Sk. + अरैक्। PP. ६. वार्याणि वरणीयानि । अत्यन्तोत्कृष्टा- | 6 प्रतिरन्ते। PP. नीत्यर्थः Sk. | १७. ०याना० P. यष्टुं स्तोतुं च Sk. ७. विचित्रमाश्चर्यभूतं चायनीयं वा Sy. | १८. जीवात्मा Sy. पूज्यं वा Sk. १६. शरीरस्य प्रेरयिता Sy. ८. प्रज्ञापकं रश्मिं कृत्स्नजगत्प्रकाशनस प्राणस्थानीया च Sk. ___मर्थम् Sy. प्रकाशाख्यम् Sk. २०. अस्माकम् Sk. ६. स्वात्मनः प्रकाशात् कुरुते Sy. | २१. उदगता का? प्रकतत्वादषाः। यस्मा१०. सर्व जनं प्रज्ञापयन्ती Sy. ज्जीवितात् प्राणेभ्यश्च प्रियतमादृश्यमानैवेत्यर्थः Sk. ऽस्माकमुषा उदितेत्यर्थः Sk. ११. गन्त्रीणां बह्वीनां मध्य उपमानभूता। २२. अपक्रान्तम् । उषसः प्रकाशे सति सर्वअत्यन्तोत्कृष्टेत्यर्थः Sk. जीवनव्यापारयोगः Sy. १२. उप समीपे निर्मितोपमानभूता वा Sy. | प्रकर्षणापगच्छति Sk. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy