SearchBrowseAboutContactDonate
Page Preview
Page 645
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५६० I.113.14.] [ १.८.३.४. वाचः । प्रेरयन्ती। शोभनमङ्गला। यज्ञम् । धारयन्ती। श्रेष्ठतमा। इह । अद्य। उषाः? (षः।)। व्युच्छ। शश्वत्पुरोषा व्युवास देव्यथौ अद्येदं व्यावो मघोनी । अथो व्युच्छादुत्तराँ अनु द्यूनजरामृता चरति स्वधाभिः ॥१३॥ शश्वत् पुरा। नित्यम् । पुरा च । इयम् । व्यौच्छत् । देवी। अथ। अस्मिन्नहनि । धनवती सेयम् । इदम् । व्यागात् । अथ। उत्तराण्यपि । अहानि । प्रति व्युच्छतु सेयम् । जरामरणवर्जिता प्रदित्सितः । अन्नः सह सर्वदा। वर्तते। व्यञ्जिभिर्दिव आताखौदर्प कृष्णां निर्णिजं देव्यावः । प्रबोधयन्त्यरुणेभिरश्वैरोषा योति सुयुजा स्थैन ॥१४॥ व्यञ्जिभिः। विद्योततेऽन्तरिक्ष न साधनः? । ज्योतिर्भिः। दिवः सम्बन्धिनीषु । १. पशुपक्षिमृगादीनां वचांसीरयन्त्युत्पाद- १३. विवासितं प्रकाशेन तमसा वियुक्तम यन्ती Sy. उषउदयोत्तरकालं हि करोत् Sy. विवृणोतु विवृतवती वा। प्राणिनां वाचः प्रवर्तन्ते। अतः सैव । प्रकाशितवती वेत्यर्थः Sk. ताः प्रेरयन्तीति व्यपदिश्यते Sk. १४. अथो एतस्मादेव कारणाद् व्युच्छात् । २. पत्या कदाचिदपि न वियुक्तेत्यर्थः Sy. आशिष्ययं लिङर्थे लेट् । विवासयेत्त३. देववीति देवकामम् । देवानस्मदीय- मांस्यस्मदीये कर्मणीत्याशास्महे Sk. ___ हविःकामान् कुर्वन्तीत्यर्थः Sk. । १५. व्यागतोत्त० P. ४. अस्मिन्देवयजनदेशे Sy. | १६. आगामिन्यपि काल इत्यर्थः Sk अस्मदीये यज्ञे Sk. १७. आगामिष्वपि दिवसेषु...विवासयतिSy. ५. व्हायो P. अस्मिन् यागसमये Sy. १८. अतः कालत्रयव्यापिनी सोषाः... स्वधा६. श्रेमहान्योषा M. भिरात्मीयस्तेजोभिः सह ... वर्तते Sy. ७. ह्यच्छन्ति M. स्वधाशब्दोऽत्र सामर्थ्याज् ज्योतिर्वचनः । विवासय Sy. तमांसि विवासय Sk. स्वैज्योतिभिः। सर्व ज्योतिभिर्व्याप्नो* अथो इति। PP. तीत्यर्थः । अथवा स्वधेत्यन्ननाम । हवि८. बहून्नित्यं वा Sk. लक्षणरनिमित्तभूतैर्गच्छति । हवींष्युप६. तमांस्यस्मदीये कर्मणि विवासितवती Sk. | भोक्तुं यज्ञेषु गच्छतीत्यर्थः Sk. १०. एतस्मात्कारणात्। प्रसादत्वा? (दा०)- + वि। अञ्जिभिः। PP. कारणात् Sk. ११. काले Sy. | + देवी। आवरित्यावः। PP. अद्यास्मदीये कर्मणि Sk. 5 अश्वः। आ। उषाः। PP. १२. तमसा तिरोहितमिदं सर्व जगत् Sy. | १६. ध्यद्यो० P. २०. प्रकाशक: Sy. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy