________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१.८.३.२. ]
५८६
[ I.113.12.
प्रदीप्यमाना। सह। अन्याभिः। आगच्छति।
ईयुष्टे ये पूर्वतरामपश्यन्व्युच्छन्तीमुषसं मल्सः । अस्माभिरू नु प्रतिचक्ष्याभूदो ते यन्ति ये अपुरीषु पश्यान् ॥११॥
ईयुष्टे । मृताः। ते। पूर्वतरामुषसम् । माः । अपश्यन् । अस्माभिः । इदानीम्। प्रतिद्रष्टव्या। भवति । आगच्छन्ति । ते। य एनाम्। उत्तरासु रात्रिषु। पश्यन्ति।
यावयद्वैषा ऋतुपा ऋतेजाः सुम्नावरी सूनृतो ईरयन्ती । सुमङ्गलीर्बिभ्रती देवीतिमिहाघोषः श्रेष्ठतमा व्युच्छ ॥१२॥ यावयद्वेषाः। पृथक्रियमाणशत्रुका। सत्यस्य पालयित्री। सत्ये' जाता। सुखवती।
१. ०प्तमा० D. P.
+ यवयत्ऽद्वेषाः। PP. २. आगामिन्योऽप्येतदीयं प्रकाशमनुकुर्वन्ती
१०. ०यद्वे० P. D. M. त्यर्थः Sy. तुल्यकालाभिषोभिः सहकतां प्रति
११. अस्मत्तः पृथक्कृतानि द्वेषांसि द्वेष्टणि पद्यते न विरुध्यत इत्यर्थः Sk.
राक्षसादीनि यया सा तथोक्ता । न * ईयुः। ते। PP.
ह्यषसि जातायां राक्षसादयोऽवतिष्ठन्ते
यतस्ते निशाचराः Sy. + प्रति ऽचक्ष्या। अभू त् । ओ इति । PP. |
द्वेषाणां यावयित्री यावयद्वेषा ।... ३. अतीतकालामित्यर्थः Sk.
द्वेषाणां नक्तञ्चराणां रक्षआदीनां पृथ४. ०मसं P.
ग्भावयित्री । अपनेत्रीत्यर्थः Sk. ५. प्रतिशब्दोऽत्र धात्वर्थानुवादी ... द्रष्ट
| १२. ऋतस्य सत्यस्य यज्ञस्य वा पालव्याऽभूद् भवति । अस्मा? (स्मदा०)द |
यित्री Sy. योऽपि वर्तमानकालामुषसं पश्यन्ती
यज्ञस्य। . . . यज्ञो ह्यषस्युदितायां त्यर्थः Sk.
क्रियते न रात्रौ। अतस्तस्य पालयित्री६. लुडर्थे लट् । आयास्यन्ति Sk..
त्युच्यते Sk. ७. द्वितीयार्थे सप्तम्येषा । अपराः पश्चिमाः। १३. यज्ञार्थ प्रादुर्भूता। सत्यामुषस्यहनि ___ आगामिकाला इत्यर्थः Sk.
यागा अनुष्ठीयन्ते, अतो यज्ञार्थ जाते८. कालत्रयेऽप्येषा व्याप्य वर्तत इत्यर्थः Sy.
त्युच्यते Sy. अतीतैर्वर्तमानरागामिभिश्च सर्वैर्मनुष्य- ऋतशब्दोऽत्रादित्यवचनः । पञ्चम्याश्च रुषा दृश्यते नास्मदादिवत् कैश्चिदेवेति स्थाने सप्तमी। आदित्याजनित्री Sk. समस्तार्थः Sk.
१४. सुखती P. ६. V. Madhava ignores ये। उ । प्राणिनां सुखकरीत्यर्थः Sk.
For Private and Personal Use Only