________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I.I13.10.]
५८८
[ १.८.२.५.
कियात्या। कियति देशे स्विद् । यस्मिन्नियं सङ्गच्छन्ती देशे। समीपे । भवत्यहमिव पश्यामि क्व चेयमन्यत्र सङ्गच्छत इति वितर्कः। याः । पुरा । व्यूषुः । याः। च। सम्प्रति । व्युच्छन्ति सर्वास्ताः कियति भवन्ति सेयम् । पूर्वी उषसः। अनु कल्पते। कामयमाना तासां पश्चाद् भवति
१. कियत्या P.M. २. त्रियति M. notion of asla is not sought
उषाः समया भवाति समीपस्था to be conveyed because insभवतीति यदेतत्तत् कियति काले प्रवृत्तं
trumental case has not been परिसमाप्तं वेत्याकारः प्रश्नार्थः ।
used. Further इयं वेशे सङ्ग... उषा येन कालेन संयुक्ता स काल: कियान्, तस्य कालस्य किं परिमाण
च्छन्ती is equivalent to इयं मिति। अनेनोषसोऽनन्तत्वमुक्तम् Sy.
देशे गच्छन्ती so सम् is added नैव जानीमः कियत्यपि जगतः प्रदेशे
in स्वार्थे। As, in my opinion, समीपीभवत्युषा इति। सर्वव्यापिन्येव the idea of सङ्गति is not लक्ष्यत इत्यर्थः Sk.
intended to be expressed, ३. देश M. ४. स्विच्छब्दश्च पुनरित्यनेन the use of paras maipada ___समानार्थो वितर्कवचनः Sk.
is correct in सङ्गच्छन्ती but ५. नियं... छन्ती missing M.
the use of atmanepada in V. M. uses सङ्गच्छन्ती in the
सङ्गच्छते is, for the same parasmaipada and सङ्गच्छन्ते in
reason, wrong. The strictly the second line in the
grammatical forms should ātmanepada. He should
however be गच्छन्ती and have been more consistent
गच्छति in this particular case by using one pada only
but सङ्गच्छमाना and सङ्गच्छते in both places.
if the idea of usta is to As the forms stand in the
be conveyed. ६. क्व क्व M. text, the idea of सङ्गति i.e.
७. P. adds नूनं before सम्प्रति । 'together' is expressed by | ८. सर्वस्ताः M. ६. सोयं P. adding the preposition सम्।। १०. अतीता उषसः... कामयमानेदानीं If the idea of सङ्गति is वर्तमानोषाः... अनुकल्पते समर्था intended to be conveyed, भवति । अतीता उषसो यथा प्रकाशमकुthen atmanepada alone
वस्तवदेषाऽपि प्रकाशं करोतीत्यर्थः Sy. could be used. समौ गम्य
११. ताः सर्वाः। पूर्वाः पूर्ववृत्ताः । अनुकृपते। च्छिभ्याम् Pa. I.3.29.
कृपा? (यति)कृपण्यतीत्यर्चतिकर्मसु पा
ठात् कृपिरत्र... यच्चोषस्युदितायां Also the idea of सङ्गति
स्तोतारः स्तुवन्ति तदुषा एव स्तौतीrequires the use of the
त्युच्यते Sk. instrumental case, e.g. तेन १२. शब्द वा कुर्वन्तीत्यर्थः।... यच्चोषसङ्गच्छते etc.
स्युदितायां... कामयन्ते शब्दं वा कुर्वI think however that the I ति तदुषस्येवोपचर्यते Sk.
s.
For Private and Personal Use Only