________________
Shri Mahavir Jain Aradhana Kendra
१.८.२.५. ]
[ 1.113.10.
आगच्छन्तीनाम्। बह्वीनाम्। प्रथमा भवति । प्रादुर्भवन्ती । प्राणिजातं शयनात्। उत्थापयन्ती तदिन्द्रियत्वात्। मृतमिव। कम्। चन। बोधयन्ती।
www.kobatirth.org
98
देवमध्ये । कृतवती । कल्याणम् । कर्म ।
५८७
उषो॒ यद॒ग्निं स॒मिधे॑ च॒कर्ध॒ वि यदाव॒श्चत॑सा॒ सूर्य॑स्य । यन्मानु॑षान्य॒क्ष्यमा॑णो॒ अज॑ग॒स्तद्दे॒वेषु॑ चकृषे भ॒द्रमः ॥६॥
८
उषो यदग्निम्। उषः ! यत् त्वम् । अग्निम् । समिन्धानाय । चकर्थ । यच्च । सूर्यतेजसा
११
१३
13
१४
जगत् । रक्षति ? (सि) । यच्च। यक्ष्यमाणान्। मानुषान् । उद्गिरसि । तदिदं त्रिविधम् ।
*
१. नित्यानां वा Sk.
२. The passage beginning with परायतीनाम् and ending with प्रथमा भवति is omitted by P. एषा यथा वर्तत एवमेवागामिन्योsuष इत्यर्थः Sy.
३. तमो वर्जयन्ती Sy.
+
किया॒त्या यत्स॒मयो॒ भवा॑ति॒ या व्यूषुर्याश्च॑ नूनं व्युच्छान् । अनु पूर्वीः कृपते वावशा॒ना म॒दीध्या॑ना॒ जोष॑म॒न्याभि॑रेति ॥१०॥
तमांसि विवासयन्ती Sk.
४. प्राणिजातं च तेषु तेषु व्यापारेषु प्रेरयन्ती Sk.
५. ०त्वा P. D.
स्वापसमये प्रलीनेन्द्रियत्वात् Sy.
Acharya Shri Kailassagarsuri Gyanmandir
६. व्यती M.
पुनरिन्द्रियप्रवेशेन चेतनं कुर्वती प्रवर्तत इति शेष: Sy. कञ्चिदत्यन्तनिश्चेष्टं सुप्तं सर्वप्राणिजातम् Sk.
अजीरिति । PP.
७. Omitted by M. यत्वं P.D. ८. गार्हपत्यादिरूपम् Sy.
आहवनीयाख्यम् Sk.
६. सिमिन्धना० P.
प्रज्वलनार्थम् । ... उषःकाले ह्यग्नयो होमार्थमुपसमिध्यते Sy.
१०. चकत्थ M.
करोषि । समिन्धयसीत्यर्थः । उषसि
ह्यवितायामग्निहोत्रण आहवनीयं समिन्धयन्ति नानुदितायाम् । अतस्तमुषा एव समिन्धयतीत्युच्यते Sk.
११. तमसा तिरोहितम् Sy. १२. तमसा विश्लिष्टमकरो: Sy.
वि ? (व्य ) वृणोरित्यर्थः । ... उषसो हि प्रकाश उदेष्यतः सूर्यात् प्रभवति Sk. १३. ०मानान् M.
१४. पूर्व तमसा ग्रस्तान् प्रकाशेनोद्गीर्णानि वाकरो: Sy.
गच्छसि Sk.
१५. तददन् M.
१६. दोवमध्ये P.
+ कियंति। आ। PP.
For Private and Personal Use Only