SearchBrowseAboutContactDonate
Page Preview
Page 642
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १.८.२.५. ] [ 1.113.10. आगच्छन्तीनाम्। बह्वीनाम्। प्रथमा भवति । प्रादुर्भवन्ती । प्राणिजातं शयनात्। उत्थापयन्ती तदिन्द्रियत्वात्। मृतमिव। कम्। चन। बोधयन्ती। www.kobatirth.org 98 देवमध्ये । कृतवती । कल्याणम् । कर्म । ५८७ उषो॒ यद॒ग्निं स॒मिधे॑ च॒कर्ध॒ वि यदाव॒श्चत॑सा॒ सूर्य॑स्य । यन्मानु॑षान्य॒क्ष्यमा॑णो॒ अज॑ग॒स्तद्दे॒वेषु॑ चकृषे भ॒द्रमः ॥६॥ ८ उषो यदग्निम्। उषः ! यत् त्वम् । अग्निम् । समिन्धानाय । चकर्थ । यच्च । सूर्यतेजसा ११ १३ 13 १४ जगत् । रक्षति ? (सि) । यच्च। यक्ष्यमाणान्। मानुषान् । उद्गिरसि । तदिदं त्रिविधम् । * १. नित्यानां वा Sk. २. The passage beginning with परायतीनाम् and ending with प्रथमा भवति is omitted by P. एषा यथा वर्तत एवमेवागामिन्योsuष इत्यर्थः Sy. ३. तमो वर्जयन्ती Sy. + किया॒त्या यत्स॒मयो॒ भवा॑ति॒ या व्यूषुर्याश्च॑ नूनं व्युच्छान् । अनु पूर्वीः कृपते वावशा॒ना म॒दीध्या॑ना॒ जोष॑म॒न्याभि॑रेति ॥१०॥ तमांसि विवासयन्ती Sk. ४. प्राणिजातं च तेषु तेषु व्यापारेषु प्रेरयन्ती Sk. ५. ०त्वा P. D. स्वापसमये प्रलीनेन्द्रियत्वात् Sy. Acharya Shri Kailassagarsuri Gyanmandir ६. व्यती M. पुनरिन्द्रियप्रवेशेन चेतनं कुर्वती प्रवर्तत इति शेष: Sy. कञ्चिदत्यन्तनिश्चेष्टं सुप्तं सर्वप्राणिजातम् Sk. अजीरिति । PP. ७. Omitted by M. यत्वं P.D. ८. गार्हपत्यादिरूपम् Sy. आहवनीयाख्यम् Sk. ६. सिमिन्धना० P. प्रज्वलनार्थम् । ... उषःकाले ह्यग्नयो होमार्थमुपसमिध्यते Sy. १०. चकत्थ M. करोषि । समिन्धयसीत्यर्थः । उषसि ह्यवितायामग्निहोत्रण आहवनीयं समिन्धयन्ति नानुदितायाम् । अतस्तमुषा एव समिन्धयतीत्युच्यते Sk. ११. तमसा तिरोहितम् Sy. १२. तमसा विश्लिष्टमकरो: Sy. वि ? (व्य ) वृणोरित्यर्थः । ... उषसो हि प्रकाश उदेष्यतः सूर्यात् प्रभवति Sk. १३. ०मानान् M. १४. पूर्व तमसा ग्रस्तान् प्रकाशेनोद्गीर्णानि वाकरो: Sy. गच्छसि Sk. १५. तददन् M. १६. दोवमध्ये P. + कियंति। आ। PP. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy