________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I.I13.8. ]
५८६
[ १.८.२.३.
यागायापरं प्रति सिसाधयिषितम्। अर्थ प्रति। गन्तुमेवम्। नानाजातीयकानि। जीवनसाधनानि । अभिप्रदर्शयितुमिति ।
एषा दिवो दुहिता प्रत्यदर्शि व्युच्छन्ती युवतिः शुक्रवासाः । विश्वस्येशांना पार्थिवस्य वस्व उपो अयह सुभगे व्युच्छ ॥७॥
एषा दिवः। एषा । दिवः । दुहिता । प्रतिदृश्यते । प्रादुर्भवन्ती। तरुणी। शुक्लदीप्तिः। विश्वस्य। पार्थिवस्य। धनस्य। ईशाना। उषाः। अद्य । शोभनधने । व्युच्छ। अत्र।
परायतीनामन्वैति पार्थ आयतीनां प्रथमा शश्व॑तीनाम् । व्युच्छन्ती जीवमुदीरयन्त्युषा मृतं कं चन बोधयन्ती ॥८॥ परायतीनाम्। परागच्छन्तीनामुषसाम्। मार्गम्। अनुगच्छति तासामन्तिमा भवति ।
१. यथाऽर्थी नियमेनादरेण वाऽथं प्रति | ६. तमो वर्जयन्ती Sy.
गच्छति तद्वन्नियमेनादरेण वा गमना- तमांसि विवासयन्तीत्यर्थः Sk. यान्यं प्रति Sk.
१०. यावयित्री फलानां पुरुषः प्रापयित्री नित्य२. गन्तमे० D.
यौवनोपेता वा Sy. ३. कृषिवाणिज्यादीनि Sy.
११. श्वेतवसना निर्मलदीप्तिर्वा Sy. जीवानि? (न्) Sk.
१२. धनंन्येशा० M. ४. The passage beginning with | १३. अस्मिन् देवयजनदेशे ... तमांसि विवा
ferenteafurent and ending सय, वर्जयेत्यर्थः Sy. with अभिप्रदर्शयितुमिति is तमांसि विवासयन्ती जीव Sk. omitted by P.
| १४. This stanza is omitted by P. अभिप्रकाशयितुम् Sk.
अस्मदीये यज्ञे Sk. ५. V. Madhava ignores उषाः | १५. अतीतानाम् Sy. ____etc.
१६. गवादिजातीनाम् Sk. * विउच्छन्ती। PP.
नित्यानां वा। याश्च दूरवर्तिन्यो गवादि+ वि। उच्छ। PP.
जातयो याश्च सन्निकृष्टाः सर्वव्यापि६. दुहितृस्थानीया। तस्य हि पूर्वार्ध उषा | त्वात् ताः सर्वा अनुगच्छतीत्यर्थः Sk. उत्पद्यते Sy.
| १७. अन्तरिक्षकदेशलक्षणं स्थानम् Sy. घुप्रभवत्वादुषा दिवो दुहितेत्युच्यते Sk. पन्थानः Sk. ७. प्रतिशब्दोऽत्र धात्वर्थानुवादी । दृश्यते | १८. अतीता उषसो यथा व्युष्टा एवमेवैषापि Sk.
व्युच्छतीत्यर्थः Sy. ८. सर्वैः प्राणिभिर्दष्टाभूत् Sy.
अद्यतन्युषाः Sy.
For Private and Personal Use Only