________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१.८.२.१. ]
५८५
[ III3.6. अस्माकम् । धनार्थम् । व्योच्छत् सेयम्। उषाः। विश्वान्येव। भुवनानि । उज्जगारेवेति । जिह्मन्ये चरितवे मघोन्यामोगय इष्टयै राय उ त्वम् । दुनं पश्यद्भय उर्विया विचई उषा अंजीगर्भुव॑नानि विश्वा ॥५॥
जिह्मश्ये । कुटिलं शयानस्य। चरणार्थम्। उषाः। आभोगार्थम् । यागार्थम् । धनार्थ चापरं प्रत्यन्धकारात् । स्वल्पम् । पश्यद्भयो मनुष्येभ्यः। उरुदर्शनार्थम्।"
क्षुत्राय त्वं श्रवसे त्वं महीया इष्टय त्वमर्थमिव त्वम॒त्यै । विसदृशा जीविताभिचक्ष उषा अजीगर्भुव॑नानि विश्वा ॥६॥ भत्राय त्वम् । (ए) कं च प्रति धनायेव प्रेरयितुमपरं प्रति। अन्नायेव। महतेऽन्यं प्रति
१. आ० P. अस्मभ्यम् Sk.
ऽपरं प्रतीष्टये यागार्थ तथाऽन्यं प्रति २. यानार्थ P. धनानि Sk.
राये धनार्थ च व्युच्छन्तीति शेषः Sy. ३. धनानि...विशिष्ट प्रकाशनयुक्तान्यकरोत् धनवत्युषाः Sk.
Sy. विविधं ख्यापितवती। प्रकाशित- १०. अभो० P. वतीत्यर्थः Sk.
११. तया P. ४. तमसा तिरोहितत्वेनाविद्यमानकल्पानि | १२. उपसि ह्यागतायां कश्चिन्निद्रालुः पार्वेSy. भूतजातानि प्रति Sk.
नावस्थाय सङ्कोच्य जङ्घ कुटिलः शेते। ५. स्वकीयेन प्रकाशेन तमो निःसार्य पुन- ...कश्चिद् भोजनादिसम्भोगान् कर्तुमारुत्पन्नानीव करोतीत्यर्थः Sy.
रभते । कश्चिद्यष्टुं कश्चिद्धनाथ यतते। जिगतिरत्र सामर्थ्याद् गत्यर्थः। ... उषा एतदुच्यते जिह्मश्य इत्यादिना Sk. गच्छति Sk.
१३. उद० P. D. विशिष्ट प्रकाशाय Sy. ६. V. Madhava ignores उ विस्तीर्ण विख्यापयितुम् । तमसा चाभि* जिह्मऽश्ये'। PP.
भूतत्वाद् अस्फुटं पश्यद्भयः स्फुटं दर्श+ आऽभोगये'। PP.
यितुमित्यर्थः Sk. + ॐ इति। PP.
१४. V. Madhava ignores उ। त्वम् । ७. किञ्चित्प्रति कुटिलशयनाय Sk.
and 30: etc. ८. शयनार्थम् P. वक्रं शयानाय पुरुषाय | 5 महीये। PP.
...चरितुं शयनादुत्थाय स्वापेक्षितं | 9 अभिप्रचक्षे'। PP. प्रति गन्तुं व्युच्छन्ती भवति Sy. १५. एकं प्रति Sy. गमनायान्यं प्रति Sk.
१६. ०यैव D. ६. धनवती...त्वम्। अयमेकशब्दपर्यायः । १७. व्युच्छन्तीति शेषः Sy.
सर्वनामशब्दः।...त्वमेकं प्रति आभो- १८. महतेर्दानकर्मणो महेर्वा पूजार्थस्येदं रूपम् । गये, आभोग्याय शब्दादिविषयार्थ तथा- दानार्थ पूजार्थ वान्यं प्रति Sk.
*
+-
++
For Private and Personal Use Only