________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५८४
I.113.4.]
[ १.८.१.४. देवैरनुशिष्टे। चरतः। एकस्यां गतायामन्या तस्यां गतायामपरा ते न। संघर्षाद् आक्रोशतः । नच क्षणमपि। तिष्ठतः। शोभनपरिमाणे “संवत्सरो वै सुमेकः सोकचरः" इति तु ब्राह्मणम्। अहोरात्रे। सुमनस्के। विभिन्नरूपे ।
भास्वती नेत्री सूनृतानामचेति चित्रा वि दुरौ न आवः। प्रार्ष्या जगदथु नो रायो अख्यदुषा अजीगर्भुव॑नानि विश्वा ॥४॥
भास्वती। उषा। वाचाम् । नेत्री पूर्वस्याम् । प्रज्ञायते। चित्रवर्णाऽन्धकारपरिवृतानि च । अस्माकम् । द्वाराणि । विवृणोति। ? मनुचक्षुष्यन्धकारेण तिरोहितम्। जगत् । समर्पयन्ति ।
१. ० ष्ट P. देवेन द्योतमानेन सूर्येण ... ११. तमःप्रकाशलक्षणाभ्यां विरुद्धरूपाभ्यां
शिक्षिते Sy. सर्वप्राणिनामुपकाराय युक्ते Sy. विचित्ररूपे वा Sk. देवैरनुशिष्टे । अनुज्ञात इत्यर्थः Sk.
* आवरित्यावः। PP. २. अन्यान्याशब्दः परस्परपर्याय स्तृतीयकव
चनान्तश्चात्र द्रष्टव्यः । ... परस्परेण । प्रऽअर्घ्य । जगत् । वि। ऊँ इति। PP. सम्बद्ध ... गच्छतः Sk.
१२. भास्वती वीप्तिमती Sk. ३. परस्परं न हिंस्तः Sy.
१३. उत्पादयित्री। उषसः प्रादुर्भावानन्तरं हि ___ मनुष्यवत् परस्परं नाक्रोशतः Sk. पशुपक्षिमृगादयः सर्वे शब्दं कुर्वन्ति Sy. ४. Omitted by P. and D.
प्रवर्तयित्री। ... उषउदयकाले हि प्रा५. सर्वदा लोकानुग्रहार्थ गच्छतः Sy.
णिनां वाचः प्रवर्तन्ते । अतः सैव तासां ६. ० णामे P. D. शोभनमेहने प्रवर्तयित्रीत्युच्यते Sk.
सर्वेषामुत्पादकत्वाच्छोभनप्रजनने Sy. | १४. ०येते D. दृश्यत इत्यर्थः Sk. मेकशब्दो मुखवचन इति केचिदाहुः ।। १५. चायनीया Sy. पूज्या वा दृश्यमानव Sk. सुमुख्यौ । सृष्टः प्रथमः संवत्सरो मेक १६. ण धo M. इत्युच्यत इत्यन्ये। तथाहि मेकः संवत्सर । १७. नोऽस्मभ्यम् Sk.
वो मेकपत्रा इति पौराणिकाः स्म- १८. वाराणि D. राणि M. रन्ति । शोभनो मेको ययोः सम्बन्धी
सर्वार्थानां दृशां वागद्वाराणि Sk. सृष्टिकालजन्यतया ते सुमेके । आद्य- | १६. यथास्माभिर्दृश्यन्ते तथा तमो निवार्य संवत्सरसृष्ट इत्यर्थः Sk.
प्रकाशयतीत्यर्थः Sy. ७. ० रे P. D.
__ प्रकाशयतीत्यर्थः Sk. 5. Omitted by M.
२०. जवात् M. ६. See note no. ५. on p. 583 २१. प्रकाशं गमयित्वा Sy. १०. ० स्ते P. समानमनस्के ऐकमत्यं । प्रार्घ्य । आर्पिर्गत्यर्थः । प्रगमय्य जगत् ।
प्राप्ते सत्यौ Sy. सङ्गतचित्ते। तेषु तेषु व्यापारेषु कृत्स्नं जगत् प्रवत्यैपरस्परवशवर्तिन्यावित्यर्थः Sk.
त्यर्थः Sk.
For Private and Personal Use Only