________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४४६
I.91.6. ]
[ १.६.२०.१. अर्यमेव। सोम ! अपिवा पूजनीय इति।
या ते धामानि दिवि या पृथिव्यां या पर्वतेष्वोषधीष्वप्सु । तेभिनों विश्वैः सुमना अहेळवाजेन्त्सोम प्रति हुव्या गृभाय ॥४॥
या ते धामानि । यानि । ते । शरीराणि । दिवि । यानि । पृथिव्याम् । यानि च । पर्वतादिषु । तैः । अस्माकम् । सर्वः । सुमनाः । अक्रुध्यन् । राजन् ! सोम ! प्रतिगृहाण । हव्यानि । बहूनि धामानि देवानां भवन्ति यस्तत्र तत्र हविर्गृह्णन्तीति। । त्वं सौमासि सत्पतिस्त्वं राजोत वहा । त्वं भद्रो असि क्रतुः ॥५॥
त्वं सोमासि। त्वम् । सोम। असि । ब्राह्मणानां पतिः । त्वम् । राजा। अपिच । शहा। त्वम् । भजनीयश्च । असि । कर्ता। त्वं च सोम नो वशो जीवातुं न मरामहे । प्रियस्तोत्रो वनस्पतिः ॥६॥
त्वं च सोम। त्वम्। चेत्। सोम! अस्मान्। कामयेथाः। जीवयितुम्। न।
१. तास्य स्वयमेव P. तास्य स्वयमेव D. भवसि Sy. सतां पालयिता Sk. तास्वर्यमेव M.
| १२. वृत्रासुरस्य शत्रोर्वा हन्ता Sy. अस्माभिवृश्यमानः सूर्य इव। ... यथा- | १३. ०यं च M. कल्याणोऽसि Sk. ऽहनि सूर्यः प्रकाशेन सर्व वर्धयत्येवं | १४. योऽयमग्निष्टोमादियागस्त्वमेव तद्रूपो निशि अमृतमयः सोमकिरणराप्या- भवसि Sy. सर्वार्थानाम् । अथवा यमानं सत् स्थावरजङ्गमात्मकं सर्व ऋतुशब्दः कर्मनाम प्रज्ञानाम वाड न्तर्णी
जगद् वर्धते Sy. २. व P. तमत्वर्थश्च । कर्मवान् प्रज्ञावान् वेत्यर्थः ३. V. Madhava ignores सोम Sk. १५. चशब्दोऽत्र पदपूरणः Sk. ४. तेजांसि वर्तन्ते Sy.
१६. अस्माकम् P. D. अस्मभ्यम् Sk. स्थानानि जन्मानि वा Sk.. १७. काम्यः प्रार्थयितव्यः । सर्वस्तोतृणां याच्य ५. यानि पृथिव्याम् omitted by P. इत्यर्थः Sk. १८. अस्माकं स्तोतणां ६. तृतीयानिर्देशाधुक्त इति वाक्यशेषः।। ... जीवनौषधम् Sy. जीविकाम् ।
सर्वेषु स्थानेषु जन्मसु वा वर्तमान कर्मसम्प्रदानश्रुत्योः साकाङ्क्षत्वाद् देहीति
इत्यर्थः Sk. ७. प्रीतचित्तः Sk. वाक्यशेषः । अथवा त्वं चेति चशब्दश्रुति८. ०ध्यत्व M. ६. अस्माभिः प्रत्तानि Sy. सामर्थ्यात्त्वदनुचराश्चेति वाक्यशेषः। १०. V. M. does not explain or | त्वं च सर्वस्तोतृणां याच्यस्त्वदनुचरा_repeat ओषधीषु। अप्सु
श्चास्मभ्यं जीविकां दत्तेति वाक्यशेषः। ११. पततिः M. यद्वा सन्तः स्वानादयः अनुचराणां चात्र गुणता सोमस्यव
पतयः पालका यस्य सोमस्य तादृशो । प्राधान्यमिति सौम्यत्वस्याविरोधः Sk.
For Private and Personal Use Only