________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१.६.१६.३. ]
४४५
[ I.9I.3.
पितृयज्ञे। प्राज्ञा अङ्गिरसः।
त्वं सौम क्रतुभिः सुक्रतुस्त्वं दक्षैः सुदक्षो विश्ववेदाः । त्वं वृषो वृषत्वेभिर्महित्वा घुम्नेभिधुम्न्यभवो नृचक्षाः ॥२॥
त्वं सोम ऋतुभिः। त्वम्। सोम! कर्मभिः। सुकर्मा । अभवः । त्वम् । बलेः। सुबलः । विश्वधनः । त्वम् । वर्षिता। वषितृत्वैः । माहात्म्येन । यशोभिः। यशस्वी। अभवः। मनुष्याणां
.
द्रष्टा ।
राज्ञो नु ते वरुणस्य व्रतानि बृहद्गभीरं तव सोम धाम । शुचिष्ट्वमसि प्रियो न मित्रो दक्षाय्यो अर्यमेवासि सोम ॥३॥
राज्ञो नु ते। राज्ञः। इव । ते। वरुणस्य । कर्माणि तवापि तद्वदर्हिसितानि । बृहच्च । ते। गम्भीरम् । शरीरम् । शुचिः। त्वम्। असि। प्रियम् । इव च। मित्रम्। वर्धयिताऽसि ।
१८
१. धीमन्तः कर्मवन्तः प्रज्ञावन्तो वा Sy. | दर्शयिता Sy. २. त्वत्सम्बन्धिभिरग्निष्टोमादिकर्मभिः १३. ब्राह्मणानां स्वामिनः Sy. ___ आत्मीयनिर्वा Sy. प्रज्ञाभिर्वा Sk.. १४. यागार्थमाहृतः क्रीतो वस्त्रेणावृतः ३. शोभनप्रज्ञो वा Sy. सुप्रज्ञो वा Sk. सोमो वरुणः Sy. ४. भव M. भवसि Sk.
१५. क्रीतस्य ... सम्बन्धीनि ... सण्यग्नि५. बलेः P. आत्मीयैः Sy.
ष्टोमादीनि ...। अतः सर्वेषु यागेषु अथवा दक्षशब्दो दक्ष वृद्धावित्यस्य त्वमेव करणभूतो भवसीत्यर्थः Sy. क्रियाशब्दो वृद्धिपर्यायः। वृद्धिभिः अत्यन्तोत्कृष्टानि Sk. सुवृद्ध इत्यर्थः Sk.
१६. तेजः।... यद्वा नु इत्येतदुपमार्थे।... राज्ञो ६. सर्वज्ञश्च । अथवा... बहुधन इत्यर्थः राजमानस्य वरुणस्य नु वरुणस्येव Sk. ७. कामानाम् Sy.
हे सोम ते तव व्रतानि कर्माणि लोक८. कामाभिवर्षणः Sy.
हितकारीणि। शिष्टं समानम् Sy. ६. दम्येन P. महित्वेति बहुवचनस्य धाम तेजः स्थानं वा Sk. स्थान एकवचनम्।... त्वं वर्षिता | १७. सर्वेषां शोधक: Sy.
महद्भिर्वर्षणरित्यर्थः Sk. | १८. चिश्चम० P. चिष्ट्वम D. १०. दत्तहविर्लक्षणरत्रः Sy.
चिष्वम० M. धुम्नं द्योततेर्यशो वा धनं वान्नं वा। १६. प्रियश्च सर्वस्य Sk. यशोभिरग्नैर्धनैर्वा यशस्वी अन्नवान् | २०. यथा सर्वेषामनुकूलोऽहरभिमानी मित्रो
धनवान् वा भवसीत्यर्थः Sk. ___ देवः शोधयिता भवति तद्वत् Sy. ११. ०सी P. D. M. प्रभूतान्नः Sy. मित्र इव देवताविशेषः Sk. १२. यज्ञस्य नेतृणां यजमानानामभिमतफलस्य । २१. यजमानानाम् Sk.
For Private and Personal Use Only