________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४४४
[ १.६.१६.१.
I.T.I. ] गावश्च। भवन्तु।
शं नो मित्रः शं वरुणः शं नो भवत्वर्यमा । शं न इन्द्रो बृहस्पतिः शं नो विष्णुरुरुक्रमः ॥६॥
शं नो मित्रः। अस्माकम् । एते शंकराः । भवन्तु । विष्णुश्च । उरुक्रमणः। ऋतमिच्छतोऽभ्युदं ? (ऽभ्युदयं) तृचेनोपदिदिक्षुरुभयतः शान्तिं चकारेति ।
I.91. त्वं सौम प्र चिकितो मनीषा त्वं रजिष्ठमनु नेषि पन्थाम् । तव प्रणीती पितरौ न इन्दो देवेषु रत्नमभजन्तु धीराः ॥१॥
त्वं सोम प्र चिकितः। त्वम् । सोम! प्रकर्षण। जानासि। प्रज्ञाय। त्वम् । ऋजुतमम् । पन्थानम् । अनुनयसि। तव। प्रणयनेन । पितरः । अस्माकम् । इन्दो ! देवेषु। रत्नम् । अभजन्त
.
.
१. अग्निहोत्राद्यर्थाः Sy.
the ninetieth hymn. No such २. V. Madhava ignores अस्तु । नः | number is given in P and M.
अहरभिमानी मित्रो देवः ... सुखकरो . ज्ञातोऽसि । वयं त्वां स्तुतिभिरज्ञासिभवतु। यद्वा अस्मदीयानामुपद्रवाणां मेत्यर्थः Sy. यावज् ज्ञातव्यम् Sk. शमयिता भवतु। राज्यभिमानी वरुण- १०. ०या P. श्च।... अर्यमा अहोरात्रयोः ख्यापयिता मनीषया त्वदीयया प्रज्ञया Sk. सूर्यश्च । ... बृहस्पतिः बृहतां देवानां ११. तृतीयार्थे द्वितीया। ऋजुतमेन Sk. पालयिता इन्द्रश्च Sy. ४. मेण D. १२. कर्मफलावाप्तिहेतुभूतम् Sy. उरु विस्तीर्ण कामति पादौ विक्षिपतीत्यु- इदमपि तृतीयार्थे द्वितीया। पथा Sk. रुक्रमः। विष्णुहि वामनावतारे १३. अस्माननुक्रमेण प्रापयसि Sy. पृथिव्यादीन् लोकान् पदत्रयरूपेणा- अनुशब्दोऽत्र धात्वर्थानुवादी लम्बते क्रान्तवान् । ... शं सुखकरः उपद्रवाणां प्रलम्बत इति यथा। सर्वयजमानान् स्वर्ग शमयिता वा भवतु Sy.
नयसि Sk. विस्तीर्णगतिविस्तीर्णप्रक्रमो वा। बलि- १४. उपदेशेनेत्यर्थः Sk. बन्धनकाले त्रिभिः पर्दस्त्रलोक्यप्रक्रम- १५. इन्दो इति PP. अस्माकमिन्द्रोऽस्माक
णम् । तदभिप्रायमिदमुरुक्रमवचनम् Sk. मिन्द्रः M. उन्दनशील सर्व जगदमृतेन ५. ऋचमि० P. तमिच्छन्तः M.
क्लेदयितः ! Sy. १६. भेवेषु P. ६. शोभन्ति P. ७. चकरोतु M. षष्ठ्यर्थे सप्तमी। देवानां स्वभूतम् Sk. ८. Ms. D. puts the figure ॥०॥ १७. रमणीयं धनम् Sy.
here to indicate the end of ! १८. देवानां सकाशाल्लब्धवन्त इत्यर्थः Sk.
For Private and Personal Use Only