SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १.६.१८.३. ] ४४३ [ I.90.8. वाता मधु क्षरन्त्यस्मै सत्यमिच्छति यो नरः। तद्धि सूर्यसमें ज्योतिस्तदिच्छन्निह सिध्यति ।। यत् सम्भरन्ति सरघाः पुष्पेभ्यस्तन्मधु स्मृतम् । अस्मै सत्यविदे सर्वे तत् क्षरन्तीति कीर्त्यते॥ मधुमत्यः । ओषधयश्च । अस्माकम् । भवन्तु । मधु नक्तमुतोपो मधुमत्पार्थिव रजः। मधु द्यौरस्तु नः पिता ॥७॥ मधु नक्तम् । रात्री। मधु भवत्वस्माकम् । अपियो । उपसश्च । मधुवान् भवतु । पार्थिवः । लोकः। मधुमती। द्यौः । अस्तु । अस्माकम् । पितेति। मधुमानो वनस्पतिमधुमाँ अस्तु सूर्यः । माद्यर्गावो भवन्तु नः ॥८॥ मधुमानः। मधुमान् । अस्माकम्। वनस्पतिक्षाधिपतिः। सूर्यश्च। मधुमत्यः । १८ १. माधुर्योपेतं कर्मफलम् Sy. तद्गतप्रीतिकरत्वं लक्ष्यते। प्रीतिकरी मधुशब्दो रसविशेषवचनोऽन्ती- रात्रिरस्माकं भवत्वित्यर्थः Sk. तमत्वर्थश्च । सामर्थ्याच्चेहोदके वर्तते। ११. न्त्व० P. रात्रिः... अस्माकं ... उदकनाम वा मधुशब्दः। साकाङ्क्ष- ___मधुमती माधुर्योपेतफलप्रदा Sy. त्वाच्च क्षरन्तीत्याल्यातं पूर्वत्राप्यनु- १२. च M. १३. उषःकालोपलक्षितान्यषक्तव्यम्। मधुमन्मधुरसं वृष्टि- हानि च मधुमन्ति भवन्तु Sy. लक्षणमुदकम् Sk. १४. मधुमान should be the proper २. रक्षन्त्य०D. वर्षन्ति प्रयच्छन्तीत्यर्थःSy. reading for मधुवान् लोडर्थे लट् । क्षरन्तु। वर्षन्त्वित्यर्थः Sk. माधुर्यविशिष्टफलयुक्तः । ... वृष्टि३. ऋतं यज्ञमात्मन इच्छते यजमानाय Sy. प्रदानेन सर्वेषां पालयिता Sy. ४. यज्ञं कामयमानस्य ममार्थाय Sk. | १५. ०ती M. १६. Omitted by P. ५. ०म M. ६. निहित P. १७. विवाहकाले धौरहं पृथिवी त्वमिति वरे ७. ००पेयस्त० M. ८. त्य० P. धुत्वाध्यारोपात् सर्वमनुष्याणां वरपितृ६. मध्वेव माध्वम् ... तद्वत्यो माध्व्यः ।... कत्वात् तद्धर्मेणेष दिवो व्यपदेशः धौः मधुरसा इत्यर्थः Sk. पितेति Sk. १८.माधुर्योपेतफलवान् Sy. १०. नक्तमिति नेदमव्ययमधिकरणभूताया १६. वनानां पालयिता यूपाभिमानी देवः Sy. रात्रैर्वाचकम्। रात्रेरिहाधिकरणसम्भ- वनानां पालयितृत्वात् स्वामित्वाद्वा वान्नक्तेतिरात्रिनाम्नः प्रथमान्तस्येदं वनस्पतिः सूर्यसाहचर्याच्च चन्द्रमा छान्दसं ह्रस्वत्वं नपुंसकत्वं च । सामर्थ्या- इहाभिप्रेतः। मधुमानो वनस्पतिश्चन्द्रमा च्चास्तु न इत्येतत्पदं सर्वत्रानुषक्तव्यम् । अस्तु Sk. २०. सर्वस्य प्रेरक: Sy. मधु नक्तमस्तु नः। मधुत्वेन चात्र सर्वत्र | २१. माधुर्योपेतेन पयसा युक्ताः Sy. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy