________________
Shri Mahavir Jain Aradhana Kendra
I.90.6. ]
तै
११ धमानाः ।
www.kobatirth.org
४४२
१
३
स्वानि यमनादीनि कर्माणि । सर्वदा । रक्षन्ते ।
1
ते अ॒स्मभ्यं॒ शर्म॑ यंसन्न॒मृता॒ मत्ये॑भ्यः । बाध॑माना॒ अप॒ द्विषि॑ः ॥ ३ ॥
Acharya Shri Kailassagarsuri Gyanmandir
४
C
अस्मभ्यम् । तॆ । अस्मभ्यम् । सुखम् । प्रयच्छन्तु । अमृताः । मर्त्येभ्यः। द्वेष्टृन्। अपवा
[ १.६.१८.१.
वि नः॑ प॒थः सु॑वि॒ताय॑ चि॒यन्त्विन्द्रो॑ म॒रुत॑ः । पू॒षा भगो॒ वन्द्या॑सः ॥ ४ ॥
१२
१४
१५
वि नः पथः। विचिन्वन्तु। मार्गान् । अस्माकम् । अभ्युदयाय । इन्द्रादयः। वन्दितव्याः ।
२०
मधु वाताः ।
उ॒त नो॒ धियो॒ गोअ॑या॒ः पू॒ष॒न्विष्ण॒वेव॑यावः । कर्ता नः स्वस्त॒मत॑ः ॥५॥
१६ १७
१८
१६
उत नो धियः। अपिच । अस्माकम् । कर्माणि । पश्वग्राणि कुरुत । पूषादयः । . .. । कुरुत । च । अस्मान् । अविनाशवतः ।
मधु वाता॑ ऋ॒ताय॒ते मधु॑ क्षरन्ति॒ सिन्ध॑वः । माध्वनैः स॒न्त्वोष॑धीः ॥६॥
१. Omitted by M.
२. यमादी० M. जगनिर्वाहरूपाणि स्वकीयानि Sy..
३. Omitted by P.
४. ०भ्यं स्मा P. ५. वरुणादयः Sk. ६. गृहं वा Sk. ७. प्रेच्छ० M. ८. अमरणधर्माण: Sy. मरणवर्जिताः Sk. ६. मरणधर्मभ्यः Sy.
१०. अस्मदीयान् पापलक्षणान् शत्रून् Sy. अस्मदीयद्विषः Sk.
मार्गादपनयन्त्वित्यर्थः Sk.
१५. व्यः P.
स्तोतव्या नमस्कर्तव्या वा Sy. १६. अप्तोर्यामलक्षणानि Sy. यागाख्यानि Sk.
१७. पचप्रा० P.
For Private and Personal Use Only
पशुप्रमुखान्यस्मत्सकाशाद् भ्रष्टः पशुभिर्युक्तानि Sy.
११. विनाशं प्रापयन्तः Sy.
१२. अशोभनेभ्यो मार्गेभ्यः सकाशात् पृथक्कुतु Sy.
गावोऽग्रे यासां ता गोअप्राः । गोलाभफलाः ।... . कर्माणि गोलाभफलानि Sk. १८. विष्णु इर्ति PP. हे पूषन् पोषक देव विष्णो व्यापनशील देव हे एवयावः । तृभिरश्वति गच्छतीति, एवयावो मरुद्गण: Sy.
१३. स्वर्गगमनमार्गान् Sk.
१४. सुष्ठु प्राप्तव्याय स्वर्गादिफलाय Sy. १६. वायुरेव यावैवं गच्छतीति P. D. सुविताय सुगमनाय । ... यायुरेव यावैयं गच्छतीति M. मार्गप्रतिबन्धकारिणो रक्षोऽसुरप्रभृतीन् । २० M. adds श्लो after वाताः
स्वर्गगमन