________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१.६.१७.२. ]
[ I.90.2.
अदितिरेव। जातम् । अदितिरेव । जनिष्यमाणं सा च प्रयच्छतायुरिति (?);
I.yo.
ऋजुनीती नो वरुणो मित्रो नयतु विद्वान् । अर्यमा देवैः सजोषाः ॥१॥
ऋजुनीती। ऋजुनयनेन । अस्मान् । नयनप्रकारज्ञाः । वरुणादयः। नयन्तु। अर्यमा च । देवैः। सहिताः। ते हि वस्वो वसवानास्ते अप्रैमूरा महौमिः । व्रता रक्षन्ते विश्वाहा ॥२॥
ते हि वस्वः। ते। हि। वसूनि । आच्छादयन्तः। ते। अप्रमूढाः। तेजोभिः। स्वानि
१. अदीनाऽखण्डनीया वा पृथिवी देवमाता देवाः। अदितिः। पञ्च । जनाः।
वा। सैव... द्योतनशीलो नाकः। सेवा- Ms. D. puts the figure 115 Ell न्तरिक्षम् अन्तरा द्यावापृथिव्योर्मध्य here to indicate the end of ईक्ष्यमाणं व्योम। सव माता निर्मात्री | the eightyninth hymn. No जगतो जननी। सैव पितोत्पादकः। such number is given in P. ततश्च सः पुत्रः मातापित्रोर्जातः पुत्रो- and M. ऽपि संव:... सर्वेऽपि देवा अदिति
७. कौटिल्यरहितेन गमनेन Sy. ऋजु रेव। पञ्च जना निषादपञ्चमाश्च
नयतीत्यजुनीती Sk. त्वारो वर्णाः। यद्वा गन्धर्वाः पितरो
८. नेतव्यमुत्तमं स्थानं जानन Sy. देवा असुरा रक्षांसि। . . . एवंविधाः
विद्वान् विजानन्। किम् ? सामर्थ्यात् पञ्च जना अप्यदितिरेव Sy.
कर्मविपाकफलं भक्ततां वाऽस्माकम् Sk. देवमाता। तत्प्रभवाः सर्वे घुवादयः।
६. नयतु अभिमतं फलं प्रापयतु Sy. अत इदं कारणशब्देन कार्यस्य गोण्या
मित्रो वरुणश्च । यत्र स्वर्गे ब्रह्मलोके वारवृत्त्याभिधानम् । अदितेः कार्यभूते
स्माभिः स्वकृतेन कर्मणा गन्तव्यं तत्र तत्र त्यदितिरेवान्तरिक्षम Sk.
नयतु Sk. १०. अहोरात्रविभागस्य २. अदितिरेव । जातम् । omitted by P. कर्ता सूर्यश्चास्मानजुगमनेनाभिमतं जननं प्रजानामत्पत्तिः साऽप्यदिति
स्थान प्रापयतु Sy. ११. ०तं P. रेव Sy. ३. ०रव P.
समानप्रीतिः Sy. देवैस्सह सम्प्रीयमाणः ४. जन्माधिकरणं तदप्यदितिरेव। एवं Sk. १२. पूर्वोक्ता मित्रादयःSy.त इति
सकलजगदात्मनादितिः स्तूयते Sy. प्रकृतानां वरुणादीनां प्रतिनिर्देशः Sk. एवमशेषजगत्कारणत्वेनादितेविभूतिमा - १३. हिशब्दः पदपूरणः Sk. १४. वस्वः। चष्टे। अथवादितिशब्दोऽत्र क्रिया- तृतीयार्थे षष्ठ्येषा। वसुना धनेन Sk. शब्दोऽदीनपर्यायः। धुवादीनि वस्तून्य- १५. ०न्त M. सर्व जगद्धनेनाच्छादयन्तीदीनान्यनुपक्षीणानि। नित्यानीत्यर्थः त्यर्थः Sy. धनवन्तः । अथवा वसवाना Sk. अयाप्याहादितिः सर्वमिति इति वस आच्छादने इत्यस्य क्रिया
N. I. I. ५. ०च्छयायु. M. शब्दः। धनेनाच्छादयितारः। प्रभूतस्य ६. V. Madhava ignores अदितिः। धनस्याच्छादयितार इत्यर्थः Sk.
द्यौः। अदितिः। अन्तरिक्षम् । अदितिः। १६. महद्भिः प्रकाशकरणवृष्टिप्रदानादिभिमाता । सः। पिता। सः। पुत्रः। विश्वे।। रुपकारः Sk.
For Private and Personal Use Only