________________
Shri Mahavir Jain Aradhana Kendra
1.89.10. ]
www.kobatirth.org
२
४
६
स्थिरैः। अङ्गैः। तुष्टुवांसः। तनूभिश्च युक्ताः । व्यश्याम । देवैर्निहितम् । शतसंख्याकम् । आयुः ।
यत्रा॑ नच॒क्रा ज॒रसि॑ त॒नूना॑म् ।
श॒तमिन्नु श॒रयो॒ अन्ति॑ दे॒वा॒ पु॒त्रासो॒ यत्र॑ पि॒तरो॒ भव॑न्ति॒ मा नो॑ म॒ध्या री॑रि॒षि॒तायुर्गन्तः ॥६॥
४४०
१५
१५
१६
१०
१९
आयुः । गन्तोः। मध्ये । मा । अस्मान् । हिंसिध्वमित्यायुष आशासनम् ।
१. दृढैः Sk.
२. हस्तपादादिभिरवयवैः Sy.
9
=
ह
१०
११
शतमिन्नु । शतम् । एव । शरदः । अन्ततो भवति । देवा मनुष्याणामायुः । यत्र । अस्माकम् ।
१२
१३
१४
कृतवन्तो यूयम्। अङ्गानाम् । जरां कल्पितवन्तः । पुत्रा एव । रक्षितारः । यत्र । भवन्ति । तद्
१३
अदि॑ति॒द्यैौरदितिर॒न्तरि॑च॒मदि॑तिर्मा॒ता स पि॒ता स पु॒त्रः । विश्वे॑ दे॒वा अदि॑ति॒ः पञ्च॒ जना॒ अदि॑तिजा॒तमदि॑ति॒र्जन॑त्वम् ॥१०॥
अदितिद्यौः । अदितिरेव सर्वमित्यदितेविभूतिमाचष्टे——
च
२०
आत्मावयवैस्तनूभिः । ... .. जरयाऽनुपहतशरीरतदवयवाः सन्त इत्यर्थः Sk.
३. ०ष्टुंवांसन् D. ० ट ० M. युष्मान् स्तुवन्तः Sy. शत्रर्थोऽयं वसुर्द्रष्टव्यः । स्तुवन्तो युष्मान् Sk.
४. पश्या० M. प्राप्नुयाम Sy. ५. ० वैनि० P.
यदेतच्छतम् Sk.
भवद्भिः कल्पिताः
Acharya Shri Kailassagarsuri Gyanmandir
स्थापितम् Sy. मनुष्याणां च देवहितं देवैर्दत्तं देवैर्वा निहितं स्थापितमुपकल्पितम् Sk. ६. ०ख्यमा० M. षोडशाधिकशतप्रमाणं विशत्यधिकशतप्रमाणं वा Sy. तद्वर्षशतपरिमाणमायुदेवैर्मनुष्याणामुपकल्पितं कृत्स्नं प्राप्नुयाम । मान्तरा मृषीमहीत्यर्थः Sk. ७. ०नुः M. ८. खलु Sy. इत् नु इति पदपूरणे । एकवाक्यताप्रसिद्धयर्थं च प्रथमे पादे यच्छन्दोऽन्त्ये षष्ठ्यन्तस्तच्छब्दोऽध्याहर्तव्यः ।
[ १.६.१६.५.
देवेन प्रजापतिना
२१
वर्षशतम् Sk. १० . ० रदेवान्त० P. मनुष्याणां समीपे ।... यस्मात् सृष्टिकाले मनुष्याणां शतं संवत्सरा आयुरिति युष्माभिः परिकल्पितम् Sy. अन्तिकं सन्निकृष्टम् । अल्पमित्यर्थः Sk. ११. यस्यामवस्थायाम् Sy. १२. शरीराणाम् Sy.
शरीराणाम् । यत्स्वरूपेणैवाल्पकं जरया चोपहतमित्यर्थः Sk.
For Private and Personal Use Only
१३. पितरो भवन्ति स्वेषामपत्यानाम् । यत्रैकमेव शरीरमत्यन्तविरुद्धे पितापुत्रावस्थे शीघ्रमेव प्रतिपद्यत इत्यर्थः । अथवा पितृशब्दोऽत्र क्रियाशब्दः पालयितृवचनः । ये पुत्राः पाल्या आसंस्त एव वार्धक् जराभिभूतस्य पालयितारो भवन्तीत्यर्थः Sk. १४. ईदृग्वशापनानित्यर्थः Sy. १५. क्लृप्तस्यायुषो गमनात्पूर्वम् Sy.
आयुर्जीवितम् । गन्तोर्गमनशीलस्य Sk. १६. अस्माकम् Sk, १७. ० सितध्व० P. १८. ०षा P. १६. ०शानं P.
8. आयुष्ट्वेन
. संवत्सराः Sy. / २०. ०मित्यत्रादि० M. २१. ०ष्टो P.