________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४३६
१.६.१६.३. ]
[ I.89.8. स्वस्ति । नः । ताक्ष्यैश्च । अहिंसितायुधः । स्वस्ति । अस्माकम् । बृहस्पतिश्च । दधातु ।
पृषदश्वा मरुतः पृश्निमातरः शु यावानो विदथेषु जग्मयः । अग्निजिह्वा मनवः सूरचक्षसो विश्वै नो देवा अवसा गमनिह ॥७॥
पृषदश्वा मरुतः। पृषद्वर्णाश्वाः । मरुतः । गोमातरः। उदकं प्रति गन्तारः। यज्ञेषु । गमनशीलाः । अग्न्यास्याः। मन्तारः। सुवीर्यदर्शनाः। विश्वे। अस्मान् । देवाः। रक्षणेन सह। आगच्छन्तु। इह।
भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः ॥८॥ भद्रं कर्णेभिः। भद्रम् । कर्णः । शृणुयाम । देवाः । भद्रमेव । पश्येम । अक्षिभिः । यष्ट
१. तृक्षस्य पुत्रो गरुत्मान् Sy.
अग्नौ प्रक्षिप्तं हविर्देवा अश्नन्ति । २. ०युद्ध P. ०युध P.
तेनैषामग्निजिह्वास्थानीयः Sk. यद्वा रथचक्रस्य धारा नेमिः। यत्स- ६. ०र P. ज्ञातारः Sk. म्बन्धिनो रथस्य नेमिर्न हिंस्यते सोऽरि- १०. सूवी० P. सूर्यप्रकाश इव चक्षः प्रकाशो ष्टनेमिः Sy. ३. बृहतां देवानां येषां ते Sy. सूर्यस्येव चक्षुर्दर्शनं येषां पालयिता Sy. ४. ०धतु C. ते सूरचक्षसः Sk. दधात्वित्यन्त्यमाख्यातपदं सर्वत्रैवानुष- ११. मरुत्संज्ञकाः... सर्वे देवाः Sy.
क्तव्यम्। . . . करोत्वित्यर्थः Sk. | १२. अस्माकं पालनेन हेतुना। वयं पालयि५. पृषद्भिः श्वेतबिन्दुभिर्युक्ता अश्वा | तव्या इत्येवमर्थमित्यर्थः Sk. ___ येषां ते तथोक्ताः Sy.
१३. अस्मिन्काले Sy. यज्ञे। पृषदश्वादिगुणा ६. पृश्नि नावर्णा गौर्माता येषाम् Sy. मरुतः। अग्निजिह्वादिगुणाश्च विश्वे
पृश्निाः । सा माता येषां ते पृश्नि- देवाः। अस्मत्पालनार्थमिह यज्ञ आगच्छमातरः Sk.
न्त्विति समस्तार्थः Sk. ७. शुभं शोभनं यान्ति गच्छन्तीति शुभं- १४. भजनीयं कल्याणं वचनम् Sy. यावानः। शोभनगतय इत्यर्थः Sy. युष्मत्प्रसादादेव Sk. १५. कर्णे P.D. शुभमित्युदकम् । तदर्थ मेघान् प्रति १६. युष्मत्प्रसादाच्छोतुं समर्थाः स्याम । गन्तारः Sk. ८. ग्न्य० P. अस्माकं बाधियं कदाचिदपि माभूत् Sy. अग्नेर्जिह्वायां वर्तमानाः। सर्वे हि देवा | १७. दोव D. दोवभव P. हविःस्वीकरणायाग्नेजिह्वायां वर्तन्ते Sy. | १८. शोभनम् Sy. १९. पश्याम D. अग्निजिह्वाः। वक्ष्यमाणानां विश्वेषां द्रष्टुं समर्थाः स्याम । अस्माकं दृष्टिप्रतिदेवानामेतद्विशेषणं न मरुताम् ... अग्नि- घातोऽपि मा भूत् Sy. २०. ०क्ष० P. र्जिह्वास्थानीयो येषां तेऽग्निजिह्वाः।। २१. यागेषु चरुपुरोडाशादिभिर्यष्टव्याः Sy.
For Private and Personal Use Only