________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४३८
I.89.6. ]
[ १.६.१६.१. तत्। माता। पृथिवी। तत्। पिता। यौः। तत् । ग्रावाणः। सोमस्य सोतारः । सुखस्य भावयितारः। तत् । अश्विनौ । युवामपि । धिषणाही स्तुत्यहाँ । शृणुतम् ।
तमीशान जगतस्तस्थुषस्पति धियंज़िन्वमवसे हूमहे वयम् । पूषा नो यथा वेदसामसदृधे रक्षिता पायुरदब्धः स्व॒स्तये ॥५॥
तमीशानम् । तम् । ईश्वरम् । जङ्गमस्य। स्थावरस्य च । पालयितारम् । कर्मणः प्रीयितारम् । रक्षणाय। ह्वयामः। वयम् । पूषा। अस्माकम्। धनानाम् । भवति । यथा। वर्धनाय रक्षोभ्य रक्षिता। पालकः । अहिंसितः । अविनाशाय ।
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नुस्तायो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥६॥ स्वस्ति नः। स्वस्ति । अस्माकम् । इन्द्रः । वृद्धान्नः। स्वस्ति । नः। पूषा। विश्वधनः ।
३०
१. भेषजम् Sk.
तम् Sk. ६. ऐश्वर्यवन्तम् Sy. २. विवाहकाले धौरहं पृथिवी त्वमिति वरे| १०. D. repeats स्थावरस्य
वध्वां च द्युत्वपृथिवीत्वाध्यारोपात् । ११. स्वामिनम् Sy; Sk. सर्वमनुष्याणां च वधूवरमातापितृकत्वात् । १२. कर्मभिः प्रीणयितव्यम् Sy. तद्धर्मेण मातृत्वेन पितृत्वेन च व्यपदेशः । सर्वप्रज्ञानां प्रीणयितारम् Sk. पृथिव्या दिवश्चायं तन्माता पृथिवी १३. धनान् M. ज्ञानानां वा Sk. तत्पिता द्यौरिति Sk.
१४. प्रति M. भवेत् Sk. ३. यागद्वारेण Sk. ४. अभिषवसाधना:Sy.| १५. यथा नो धनवृद्धिकरो ज्ञानवृद्धिकरो सोमाभिषवकारिणः Sk.
वा स्यादित्यर्थः Sk. ५. यागफलभूतस्य...। यद् भेषजमस्माभि- १६. सोमानाम् Sk. १७. ०शय P. D.
य्वादिषु प्रार्थ्यते तद् भेषजं देवानां | अविनाशकरश्च स्यादित्यर्थः Sk. भिषजौ युवामस्माकमनुकूलं यथा भवति १८. अविनाशम् Sy. तथा जानीतमित्यर्थः Sy.
१६. वृद्धं प्रभूतं श्रवः श्रवणं स्तोत्रं हविर्ल६. धिषणा वाक्। तस्याः पुत्रौ। अथवा क्षणमन्नं वा यस्य तादृशः Sy.
धीरिति प्रज्ञानाम। ष्णौ वेष्टने। धी- प्रवृद्धकीतिःप्रवृद्धधनःप्रवृद्धान्नो वा Sk. ष्टयित्री सर्वार्थग्रहणसमर्था ययोस्तौ । २०. ०धन P. M.
विष्णौ।. . . अत्यन्तप्रज्ञावित्यर्थः Sk. विश्वानि वेत्तीति विश्ववेदाः। यद्वा ७. श्रवणेनात्र तत्पूर्वकं करणं लक्ष्यते Sk. विश्वानि सर्वाणि वेदांसि ज्ञानानि धनानि ८. तच्छब्दश्रुतेर्योग्यार्थसम्बन्धो यच्छब्दो- वा यस्य तादृशः Sy.
ऽध्याहार्यः। यमन्येऽपि सर्वे आह्वयन्ति । ___सर्वज्ञः सर्वधनो वा Sk.
For Private and Personal Use Only