SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १.६.१५.४. ] [ I.89.4. अस्मान् । अभिनिवर्तताम् । देवानाम् । सख्यम् । उपगच्छेम । वयम् । देवाः । नः । आयुः । वर्धयन्तु । जीवनाय। १ . तान्पूर्वया निविदा हूमहे वयं भर्ग मित्रमर्दिति दमिस्रिधम् । अर्यमणं वरुणं सोम॑म॒श्विना सरस्वती नः सुभगा मयस्करत् ॥३॥ तान् पूर्वया। तान्। पूर्वया। वाचा। यामः। वयम् । भगादीन् । दक्षं च । अक्षयम् । सरस्वती च । अस्माकम्। सुभगा। सुखम् । करोतु।' तन्नो वातो मयोभु वातु भेषजं तन्माता पृथिवी तत्पिता द्यौः । तद्ग्रावाणः सोमसुतौ मयोभुवस्तदंश्विना शृणुतं धिष्ण्या युवम् ॥४॥ तन्नो वातः। तत्। नः। वातः। सुखस्य भावयितृ। आत्मीयं भेषजम् । वातु । १. देवा अस्मभ्यं वदत्वित्यर्थः Sk. तम् । वरुणम्, वृणोति पापकृतः स्वकीयः २. सखित्वं, सख्युः कर्म वा Sy. पार्शरावृणोतीति राज्यभिमानिदेवो ३. प्राप्नुवाम Sy. वरुणः। ... सोमम् द्वेधात्मानं विभज्य ४. आयुध M. ५. वर्धन्तु D. M. पृथिव्यां लतारूपेण दिवि च चन्द्रा६. विश्वान् देवान् Sy. स्मना देवतारूपेण वर्तमानम्। अश्विना ७. पूर्वकालीनया नित्यया Sy. अश्ववन्तौ। यद्वा सर्व व्याप्नुवन्तौ।... पूर्वसङ्कल्पितया पूर्वप्रयुक्तया वा Sk. एवंभूतान् सर्वान् देवान् अस्मद्रक्षणार्थ८. वेदात्मिकया ...। यद्वा निविदा माह्वयामः Sy. अशोषयितारं वा Sk. "विश्वे देवाः सोमस्य मत्सन्' इत्या- १२. अस्माभिराहूता Sy. दिकया वैश्वदेव्या निविदा Sy. १३. M. and P. add वा after च स्तुतिलक्षणया Sk. ६. दि P. १४. शोभनधनोपेता Sy. भजनीयं द्वावशानामावित्यानामन्यतमम् । १५. V. Madhava ignores मित्रम् । मित्रम् प्रमितेस्त्रायकमहरभिमानिनं अदितिम् । अर्यमणम् । वरुणम् । सोमम् । देवम्।... अदितिम् अखण्डनीयामदीनां अश्विना वा देवमातरम् Sy. १०. ०क्षां D: १६. तनो वतेः P. सर्वस्य जगतो निर्माण समर्थ प्रजापतिम्। १७. तच्छन्दश्रुतेर्योग्यार्थसम्बन्धो यच्छब्दोयद्वा। प्राणरूपेण सर्वेषु प्राणिषु व्याप्य ___ऽध्याहार्यः। यद्वयमिच्छामस्तत् Sk. वर्तमानं हिरण्यगर्भम् Sy. १८. अस्मान् Sy; Sk. ११. क्ष० M. शोषणरहितं, | १६. तत्। नः। वातः is omitted सर्वदैकरूपेण वर्तमानं मरुद्गणम्। by M. अर्यमणम् अरीन् मन्देहादीनसुरान् | २०. वा M. पातु P. D. यच्छति नियच्छतीत्यर्यमा सूर्यः ।... प्रापयतु Sy. गमयतु । ददात्वित्यर्थः Sk. . For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy