SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra I.89.2. ] ४३६ 1.89. आ नो॑ भ॒द्राः क्रतवो यन्तु वि॒श्वतोऽद॑ब्धा दे॒वा नो॒ यथा॒ सद॒मिद्वृधे अस॒न्नमा॑यु॒वो www.kobatirth.org ・ अप्रगच्छन्तः । रक्षितारश्च । अहन्यहनि । आ नो भद्राः। आयन्तु। अस्मान् । सर्वतः । भजनीयानि । कर्माणि । असुरैरहिंसितानि । अपरिवृतानि च। फलोद्भेदनानि । देवाः । यथा । अस्माकम् । सदा। एव। वर्धनाय । स्युः । ८ 1 १. ०या० P. आगच्छन्तु Sy; Sk. २. समीचीनफलसाधनत्वेन कल्याणा: Sy. कल्याणा: Sk. ३. अग्निष्टोमादयो महायज्ञा: Sy. ऋतवो यज्ञाः । दे॒वानां॑ भ॒द्रा सु॑म॒तिर्ऋजूय॒ता॑ दे॒वानां॑ रा॒तिर॒भि नो॒ नि व॑र्तताम् । दे॒वानां॑ स॒ख्यमुप॑ सेदिमा व॒यं दे॒वा न॒ आय॒ प्रति॑रन्तु जी॒वमे॑ ॥२॥ स्वतस्सम्बन्धिनश्चा १२ देवानां भद्रा। देवानाम्। भजनीया । सुमतिः । ऋजुमिच्छताम् । देवानाम्। दानम्। त्मनः सम्बन्धिनां च पुत्रादीनामस्माकं यज्ञा उपनयन्त्वित्यर्थः Sk. रक्षआदिभिरविगुणा Acharya Shri Kailassagarsuri Gyanmandir अप॑रीतास उ॒द्भिः । रक्षि॒तारो॑ दि॒वेदि॑वे ॥ १ ॥ ४. यज्ञविध्वंसिभी इत्यर्थः Sk. ५. शत्रुभिरपरिगताः, अप्रतिरुद्धा इत्यर्थः Sy. अन्यैरप्राप्तपूर्वा इत्यर्थः Sk. ६. शत्रूणामुत्तारः Sy. उद्भिन्नामैकाहः । तत्प्रभृतयः । अथवा उद्भिन्दन्ति फलानीत्युद्भिदः । जनयितारः फलानामित्यर्थः Sk. ७. देवा नो यथा सदा वर्धनाय स्युः । अप्रायुवोsप्रमाद्यन्तः । रक्षितारश्च । अहन्यहनि N. 4. 19. ८. तथाऽऽगच्छन्त्विति सम्बन्ध: Sy. ६. स्वकीयं रक्षितव्यमपरित्यजन्तः Sy. अप्रोषितार आयुषः । जीवितस्य चानपहर्तार इत्यर्थः । अथवा प्रायुव इति [ १.६.१५.२. अयतेर्गतिकर्मण इदं रूपम् । अप्रगन्तारः । नित्यसन्निहिता इत्यर्थः । अथवा प्रायुव इति यौते रूपम् । अन्येरथैरप्रश्रिता बुद्धिर्येषां तेऽप्रायुवः । अनाक्षिप्तचेतस्का इत्यर्थः Sk. १०. देवानां वयं [सुमतौ ] कल्याण्यां मतौ । ऋजुगामिनाम् । ऋतुगामिनामिति वा । देवानां दानमभि नो निवर्तताम् । देवाना सख्यमुपसीदेम वयम् । देवा न आयुः प्रवर्धयन्तु चिरं जीवनाय N. 12. 39. ११. ०नीय P. सुखयित्री Sy. १२. ०ति M. For Private and Personal Use Only ०जनी D. कल्याणी Sk. बुद्धिरस्माकम स्त्विति अनुग्रहात्मिका शेष: Sy. शोभना परानुग्रहात्मिका बुद्धिः Sk. १३. आर्जवयुक्तं सम्यगनुष्ठातारं यजमानमात्मन इच्छताम् । तदभिमतफलप्रदानमप्यस्माकं भवत्वित्यर्थः Sy. ऋजवः सदाचारा मनुष्याः । तत्कामिनाम् Sk ...
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy