________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४३५
१.६.१४.६. ]
[ I.88.6. अयोदष्ट्रान् । विधावतः । वराहूदारान् (?) भवतां रथान् धनं रथेषु तिष्ठति ।
एषा स्या वो मरुतोऽनुभर्ती प्रति ष्टोभति वाघतो न वाणी । अस्तौभयद्वथाामनु स्वधां गर्भस्त्योः ॥६॥
एषा स्या वः। सा। एषा मदीया। वाणी। मरुतः ! भवद्भ्यो हविषाम् । अनुभवी । युष्मान् प्रतिष्टोति । यथा। ऋत्विजः। हस्तयोः। अन्नं दत्त्वा। तदनन्तरमेव। अनायासेन। आभिः स्तुतिभिः । मरुद्गणो गोतमम् अस्तोभयत् तेनान्नेनेत्यन्नकामस्य स्तुतिः।"
१३
१. दशतीति द्रंष्ट्रा चक्रधारा। अयोमयी- ७. भक्त्री M. युष्माननुहरन्ती युष्मद्गुण
भिश्चक्रधाराभिर्युक्तान्। यद्वा दंशन- सदृशी Sy. युष्मद्गुणानां धारयित्री। साधना ऋष्टयो दंष्ट्राः। अयोमया सकलयुष्मद्गुणसङ्कीर्तनयुक्तेत्यर्थः Sk. ऋष्टयो येषाम् Sy.
८. प्रतीत्येषोऽभीत्येतस्य स्थाने Sk. दंष्ट्रास्थानीयत्वाद्रथोन्धीरत्र दंष्ट्र | ६. प्रत्येक स्तौति स्तोभतिः स्तुतिकर्मा। उच्यते। अयोमयान् रथोन्धीन् । लोह- ... नशब्दः सम्प्रत्यर्थे। तदुक्तं यास्केन मयोन्धीकरथस्थानित्यर्थः Sk.
--'अस्त्युपमार्थस्य सम्प्रत्यर्थे प्रयोगः' २. विविधमितस्ततः प्रवर्तमानान् Sy. (N. 7. 31.) Sy. १०. वत्तिजः P. इतश्चेतश्च विविधं धावतः Sk.
इदानीम् ऋत्विक्सम्बन्धिनी वागपि Sy. ३. पराहूदारान् P. पराहदारान् M. ११. अस्मदीययोर्बाह्वोः Sy.
वरस्योत्कृष्टस्य शत्रोहन्तन्। यद्वा | सप्तमीनिर्देशाच्च स्थितामिति वाक्यउत्कृष्टस्य वृष्टघुदकस्याहर्तृन्। अथवा
शेषः। एषां पश्चाद्धविर्लक्षणानां उत्कृष्टानां देवतानामाह्वातन्। वर- हस्तयोः स्थितानाम् । हस्तस्थस्य हविषः स्य हविषो भक्षयितन वा। एवंभूतान् प्रदानोत्तरकालमित्यर्थः Sk. मरुतः पश्यन् ... गोतमो यत्स्तोत्रं | १२. दत्वा P. D. M. कृतवान् तदेतत्सर्वोत्कृष्टं सद् अस्माभिः स्वधाम्, अन्ननामैतत् । यदा बहुविधमन्नं सर्वैरुपलभ्यत इत्यर्थः Sy.
मरुतः स्थापयन्ति । तामनुलक्ष्येत्यर्थः Sy. वरमुत्कृष्टं श्रेष्ठमिति पर्यायाः। हुश- | १३. वृथाऽनायासेनासामाभिधंग्भिरस्तोभयत् ब्दोऽपि हन्तेर्वा ह्वयतेर्वा हरते Sy. १४. मोमम् M. जुहोतेर्वा दानार्थस्य। उत्कृष्टस्य शत्रो- | १५. अन्यैरपि स्वपुत्रैः पौत्रश्च ऋत्विग्भिर्वा हन्तन् आह्वातन् वोदकस्य वाहर्तन
स्तावयति Sk. हविषो वा भक्षयितन Sk. १६. V. Madhava ignores अनु अथाप्यते माध्यमिका देवगणा वराहव Ms. D. puts the figure 115511
उच्यन्ते N. 5. 4. ४. ०थं P. here to indicate the end of ५. V. Madhava ignores ह। the eightyeighth hymn. No ६. तच्छब्दश्रुतेर्योग्यार्थसम्बन्धो यच्छन्दो- such number is given in P.
ऽध्याहार्यः। या पुरापि स्तुतवती Sk. and M.
For Private and Personal Use Only