________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I.88.5.]
४३४
___ [ १.६.१४.५. अहानि गृध्राः पर्या व आगुरिमां धियं वार्कायों च दे॒वीम् । ब्रह्म कृण्वन्तो गोतमासो अध्वं नुनुद्र उत्सधिं पिबध्यै ॥४॥
अहानि । अहानि । तृषिताः सर्वाण्येव गोतमाः । युष्मान् । पर्यागुः । इदम् । कर्मे । च। दैवम्। वृतैत्विग्भिः कर्तव्यम् अकुर्वन् । कर्म । कुर्वन्तः । गोतमाः। ऊर्ध्वम् । उत्क्षिप्तवन्तः। स्तोत्रः। उत्सनिधानं कूपम् । पानीय।
एतत्त्यन्न योजनमचेति सस्वर्ह यन्मरुतो गोतमो वः । पश्यन्हिरण्यचक्रानयोदंष्ट्रान्विधावतो वराहून् ॥५॥
एतत् त्यत्। एतत् । स्तोत्रसंघटनं मया कृतम् । एतत् । इव । ज्ञायते नान्यदस्त्यस्योपमानम्। प्रकाशितवान्। गोतमः। युष्माकम्। यत्। मरुतः। पश्यन् । हिरण्यचक्रान् ।
३१
.
.
१. शोभनोदकोपेतानि दिनानि Sy. धिरत्यन्तप्रभूतः सोमः। तमुत्सधिम् Sk.
यागानामहःकालत्वादहानीत्यतेन यागो | १३. यूयं पास्यथेत्येवमित्यर्थः Sk. लक्ष्यते। सप्तम्यर्थे चैषा प्रथमा। १४. V. Madhava ignores आ
अहस्सु। यागकाल इत्यर्थः Sk. १५. एत P. D. M. २. जलाभिकाङ्क्षायुक्तान् Sy.
१६. त्यत् प्रसिद्धमन्यदुष्कृष्ट स्तोत्रमिव Sy. अभिकाङ्कितारः फलानाम् Sk. १७. युज्यतेऽनेन देवतेति योजनम् एतत्सूक्त३. वो युष्माकं स्वभूतानाम् Sk.
साध्यं स्तोत्रम् Sy. युज्यन्ते प्राणवियो४. आभिमुख्येन प्राप्तानि Sy.
गादिनाऽनेन शत्रव इति योजनं सेनालक्षणं प्राप्ताः कुर्वन्तीत्यर्थः Sk.
बलमिहाभिप्रेतम्। एतद्युष्मदीयं बलम् ५. ज्योतिष्टोमादिलक्षणम् Sy.
Sk. १८. सर्वैः Sy. यागाख्यम् Sk. ६. दे० M. १६. ०स्त्यस्य सोमपानं M. द्योतमानम् Sy. देवी देवयोग्यां दीप्तां सस्वरन्तहितम् ।... देवतामाहात्म्यान
वा। स्वगुणैरत्यन्तोत्कृष्टामित्यर्थः Sk. दर्शितं युष्मदीयं सेनालक्षणं बलं ७. उदकनिष्पाद्याम् Sy.
केनचिदपि न दृश्यत इत्यर्थः Sk. वतैर्ऋत्विग्भिर्वाचा वा क्रियमाणत्वाद् | २०. ०शिवा० P. उच्चारितवान् खलु Sy.
वार्कार्या स्तुतिरिहाभिप्रेता। तां च Sk. २१. कर्मकर्तृश्रुतेः साकाङ्क्षत्वात् स्तुतवानिति ८. हविर्लक्षणमन्नम् Sy.
वाक्यशेषः Sk. २२. युष्मदर्थम् Sy. स्तुतिलक्षणम् Sk. ६. मरुद्भ्यः Sy. वो युष्मान् Sk. २३. यम् P. १०. देशान्तरे वर्तमानं कूपमुत्खातवन्तः Sy. यदेतत्सूक्तरूपं स्तोत्रम् Sy.
आत्मन एवायं परोक्षरूपेण प्रथमपुरुषेण २४. सम्यग्जानन् Sy. प्रतिनिर्देशः । वयं गोतमप्रभृतय उत्क्षि- | २५. हिरण्मयचक्ररथारूढान्, हितरमणीयपाम इत्यर्थः Sk. ११. मन्त्रसाध्यैः Sy. कर्मयुक्तान् वा Sy. हिरण्यशब्दोऽत्र... मन्त्रैः Sk. १२. ०सन्नि० P. D. हिरण्मये वर्तते । हिरण्मयानि रथचक्राणि उत्सो जलप्रवाहोऽस्मिन् धीयत इत्युत्सधिः येषां ते हिरण्यचक्राः। तान् हिरण्यकूपस्तम् Sy. कूप इव यः पीयते स उत्स- चक्रान्। हिरण्मयरथस्थानित्यर्थः Sk.
For Private and Personal Use Only