________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I.10.10. ]
४६
[ १.१.२०.४. नहि त्वा रोदसी उभे ऋघायाणमिन्वतः ।
जेषः स्वर्वतीरपः सं गा अस्मभ्यं धूनुहि ॥८॥ नहि त्वा। नहि । त्वाम् । द्यावापृथिव्यौ। उभे अपि । धनन्तं मेधं महत्तया । व्याप्तुतः। तथा सति स त्वं जय। दिवि स्थिताः। अपः। जित्वा चास्मभ्यम् ।। ता अपः। संधूनुहि।
आश्रुत्कर्ण श्रुधी हवं नू चिद्दधिष्व मे गिरः ।
इन्द्र स्तोममम मम कृष्वा युजश्विदन्तरम् ॥६॥ आश्रुत्कर्ण। आभिमुख्येन निवेदितस्य श्रवणपरकर्ण! । शृणु। ह्वानम् । क्षिप्रम् । एवं। च। हृदये धारय। मदीयाः। गिरः। इन्द्र ! । स्तोमं च। इमम् । मदीयम् । सहायात् । अपि। तव सन्निकृष्टं। कुरु।
૧ ૧
विद्या हि त्वा वृषन्तम वाजेषु हवनश्रुतम् ।।
वृषन्तमस्य हूमह ऊतिं सहस्रसातमाम् ॥१०॥ विद्या हि। जानीमहि। त्वाम्। अतिशयेन वर्षितारम् । सङ्ग्रामेषु च। योद्धणामाह्वानस्य श्रोतारम् । अतः। तवातिशयेन सहस्रस्य दात्रीम्। ऊतिम्। हवामहे 'अस्माकमियमस्तु' इति।
१. स्वा S. २. उभौ M.
९. दिनिवे० P. ३. अविघ्नं D. अविघ्न P. घ्नन्तं is | १०. चिच्छब्दः पदपूरणः Skt. omitted by M. Cf. ऋघायमाणं | ११. रः P. शत्रुवधं कुर्वाणम् Sy. ऋचायतिर्वधार्थः । ___ याज्यापुरोनुवाक्याविगिरो वा Skr. घ्नन्तं शत्रून् Sk.
१२. शस्त्रलक्षणम् Sk. ४. एनयोः सकाशात् तन्वा वीर्येण वा त्वं | १३. अतिरयन P. ___ महत्तरोऽसि Skr.
कामानामतिशयेन वर्षितारम् Sy. ५. अथवा स्वश्शब्दः सर्वपर्यायः। सर्व | १४. अस्मदीयाह्वानस्य श्रोतारम् Sy.
साध्यं यासामस्ति ताः स्वर्वत्यः। ताः __आर्तानाम् Skt. स्वर्वतीः आदित्यरश्म्याहृताः सर्वस्य | १५. स्तोतारम् P.
वा साधिका इत्यर्थः Skt. १६. ०स्यादातीम् D. ०स्य दातीम् P. M. ६. चास्मन्त अपः P. चास्मन्ता आपः M. ___०स्य दातिम् S. वृष्टिलक्षणा अप: Skr.
Cf. Sayana सहस्सातमामतिशयेन ७. सन्धुनुहि P. ०नुभिः M.
धनसहस्राणां दात्रीम्। सम्यक् पातय Sk.
१७. ऊतीम् D. ८. अश्रूत्कर्णः M.
| १८. Madhava ignores वृषन्तमस्य ।
For Private and Personal Use Only