________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१.१.२०.६. ] ___४७
[ I.10.12. आ तू ने इन्द्र कौशिक मन्दसानः सुतं पिब ।
नव्यमायुः प्र सू तिर कृधी संहस्रसामृर्षिम् ॥११॥ आ तू न इन्द्र। "पुत्रमिन्द्रसममिच्छन् कुशिको ब्रह्मचर्यं चचार। तस्येन्द्रः स्वयमेव पुत्रो ऽभूत् । सास्य कौशिकता” “स सुवर्णरजताभ्यां कुशीभ्यां परिगृहीत आसीत्। सास्य कौशिकता" इति वा ब्राह्मणम्। ___ आभिमुख्येन। क्षिप्रम्। पिब। इन्द्र !। कौशिक ! । अस्माकम्। प्रहृष्यन् । सोमम्। नवतमम्। आयुश्च। सुष्ठु। प्रवर्धय। कुरु च। सहस्रधनस्य संभक्तारम् । मधुच्छन्दसमृषिम्।
परि त्वा गिर्वणो गिर इमा भवन्तु विश्वतः।
वृद्धायुमनु वृद्धयो जुष्टो भवन्तु जुष्टयः ॥१२॥ परि त्वा गिर्वणः। सुरूपकृत्नुमूतय इत्याद्या गिरः। त्वाम् । गीर्भिर्वननीय ! सर्वतः । परिभवन्तु परितो भवन्तु। तथा वद्धितान्नं त्वाम्। अन्वस्माकम्। वृद्धयो। भवन्तु ।
१३
१. कू D. नू P. २. ०समिच्छ. D. ष्ठानपरम् Sy. नव्यं स्तुत्यमत्रो३. मिच्छन् is missing in P.
त्कृष्टम् Skt. नव्यं स्तुत्यम् अन्नं देहि । ४. कुंशिभ्यां P. अथवा कुशिभिर्बद्धस्य द्रष्टा | अथवा नवं जीवितं सुष्ठु प्रवर्षय Skr.
दोग्धा वा कौशिकः। तथाहि चरका- १२. आयुरन्नम् Skt. ध्वर्यवः
१३. सहस्रसंख्याकलाभोपेतम् Sy. पृश्नेस्तदास्याश्चत्वारः
१४. ०न्दसाम० P. अतीन्द्रियद्रष्टारम् Sy. ____सा देवेभ्यो दुह त्रिभिः। | १५. RV. I. 4. I. एकोऽनुबद्धः कुशिभि
१६. अस्मदीयस्तुतिभाक् Sy. स्तुतिभिः स्तं दृष्ट्वा दुग्धवान् हरिः॥ सम्भजनीय Skt. इति वा कौशिक: Skr.
१७. सर्वतःप्राप्नुवन्तु Sy. परिपूर्वो भवतिः ५. व P.D.M. ६. ब्राह्मण P. | सर्वत्र परिग्रहे। परिगृह्णन्तु Skt. ७. वाभि० P. आ इत्युपसर्गः पिबेत्या- १८. वधितम् त्वाम् S. वधितान्नं ख्यातेन सम्बन्धयितव्यः Skt.
त्वाम् M. अनुप्रवृद्धनायुष्ये८. तु इति पदपूरणः। क्षिप्रार्थो वा Skt. | णोपेतम् Sy. वृद्धान् शत्रून् Skt. ९. अस्मान् प्रति आगच्छेति शेषः Sy. १९. अनु omitted by M. and P. १०. प्रहव्यं P. मन्दतिः स्तुत्यर्थो वा | ___अनु इत्येष पदपूरणः। सुशब्दस्य वार्थे। मोदनार्थो वा। स्तूयमानो मोदमानो | सुष्ठु वृद्धाः Skt.
. at Skt.
| २०. Missing in M. वर्धमानाः Sy. ११. नवतमम् M. सर्वैर्देवैः स्तुत्यं कर्मानु- | २१. भवन्न M.
For Private and Personal Use Only