________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४८
[ १.१.२१.२.
I.1.2 ] पर्याप्ताश्च । भवन्तु । अस्माकं पर्याप्ताः श्रियः ।
I. II
इन्द्रं विश्वा अवीवृधन्त्समुद्रव्यचसं गिरः ।
रीतमं रथीनां वाजानां सत्पति पतिम् ॥१॥ इन्द्रं विश्वाः। जेता मधुच्छन्दसः। इन्द्रम्। विश्वाः । स्तोतॄणां गिरः। अवर्धयन् । अन्तरिक्षस्येव यस्य व्याप्तिः । अतिशयेन रथिनम्। रथिनाम्। अन्नानाम्। सतां च। पतिम् ।
सख्ये त इन्द्र वाजिनो मा भैम शवसस्पते ।
त्वाम॒भि प्र णोनुमो जेतारमपराजितम् ॥२॥ सख्ये ते। त्वया। सख्ये सति । बलिनो वयम्। न कुतश्चित्। बिभेम। बलस्य पते !। त्वाञ्च। प्रकर्षण। अभिष्टुमः। जेतारम्। अपराजितम् ।
१४
१. एता गिरस्त्वया सेविताः सत्यः Sy. व्यचाः, तं समुद्रव्यचसं सर्वव्यापिन___ जुष्टाः प्रिया भवन्तु Skt.
मित्यर्थः Skt. २. ०प्त M. प्ता P. D. Omitted | ८. Omitted by S. by S.
रथं यो नयति तत्रस्थो वा युध्यते स ३. अस्माकं प्रीतिहेतवः Sy.
रथी Skt. ___ जुष्टयः प्रीणयित्र्यः Skt.
९. Omitted by D. P. and M. ४. Ms. D. puts the figure ॥१०॥ १०. सतां च पालयितारम् Skt.
here to indicate the end of Pe. The Passage beginning the tenth hymn. No such with new and ending with number is given in P. कुतश्चित् is missing in M. and M.
१२. अन्नवन्तः Sy. वाजिनः-हविर्लक्षणे4. The passage beginning with ___नानेन स्तुवन्तस्त्वा हविषा यजन्त
गिरः and ending with यस्य इत्यर्थः Skt. is missing in M.
| १३. Mss. and S. read बिभेम but अस्मदीयाः स्तुतयः Sy.
the grammatically correct ६. वर्धितवत्यः। वर्धयन्तु वा Skt. form is बिभिमः। ७. ०क्षेव P. समुद्रवद् व्याप्तवन्तम् Sy. | १४. पौनःपुन्ये चात्र यङो लुक्।.....पुनः
समुद्रस्येव व्याप्तिर्यस्य स समुद्र- पुनरभिष्टुमः Skt.
For Private and Personal Use Only