________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१.१.२१.५. ]
[ I.II.5. पूर्वीरिन्द्रस्य रातयो न वि देस्यन्त्यूतयः।
यदी वाजस्य गोमतः स्तोतृभ्यो मंहते मघम् ॥३॥ पूर्वीरिन्द्रस्य । बहूनि । इन्द्रस्य । दानानि । रक्षणानि च। न। शुष्यन्त्युपर्युपरि वर्धन्ते। यद्ययम् । अन्नस्य । गोयुक्तस्य । स्तोतृभ्यः । महनीयं सङ्घम्। प्रयच्छति। तदानीं तेन दत्तानि धनानि तन्मुखानि रक्षणानि च न शुष्यन्ति बहुत्वादिति।
पुरा भन्दुर्युवा कविरमितौजा अजायत । ___ इन्द्रो विश्वस्य कर्मणो धुर्ता बज्री पुरुष्टुतः॥४॥
पुरा भिन्दुः। पुराम् । भत्ता। युवा। कान्तकर्मा। अमितबलः। आसीत् । इन्द्रः। विश्वस्य। कर्मणः। धर्ता। वज्री। बहुभिः स्तुतः।
त्वं वलस्य गोमतोऽपावरद्रिवो बिलम् । त्वां देवा अबिभ्युषस्तुज्यमानास आविषुः ॥५॥ वलस्य । त्वम्। वलासुरस्य। गृहीतपशोः। अपावृतवानसि। वनिन् ! ।
त्वं
8. The passage beginning with क्षीयन्ते Skt.
पूर्वीः and ending with इन्द्रस्य | ९. भिन्नः M. १०. असुरपुराणां Skt. is missing in M. which | ११. युव M. reads g only.
१२. क्रान्त० S. M. मेधावी Sy. अनादिकालसिद्धाः प्रभता वा Sy. | कविर्मेधावी Skt.. चिरन्तन्यः Skt.
१३. अजायत जन्मन एव प्रभृतीदृश इत्यर्थः ३. omitted by D.
Skt. ४. महनीयम् S. दक्षिणारूपेण १४. इन्द्रियदः परमैश्वर्यदा वा Skr. ददातीत्यर्थः Sy.
१५. सर्वस्य कर्मणो धारयिता यावद्धि ५. महनीयम् । सङ्घम् are missing किञ्चित् कर्मास्य वृष्टयायत्तं वृष्टि___in M.
श्चन्द्रायत्ता। अतो वृष्टिद्वारेण सर्वस्य ६. Omitted by D.
कर्मणो धारयितेन्द्रः Skt. ७. नोपक्षीयन्ते Sy.
१६. स्ततः M. बहुविधेतत्तत्कर्मणिस्तुतःSy. ८. यद्यप्यन्येभ्योऽपि स्तोतृभ्योऽन्नं गां धनं | १७. बलस्य M. S. १८. बला. M.S.
चेन्द्रो ददाति तथापि प्रभूतधनत्वान्नै- ___वल इति मेघनाम। त्वं मेघस्य गोमतः, वास्य पूर्वदानानि पालनानि च | उदकवतःSkt.
For Private and Personal Use Only