SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org I.11.6. ] [ १.१.२१.६ बिलम् । “इन्द्रो वलस्य बिलमपौर्णोत् स य उत्तमः पशुरासीत्” इति ब्राह्मणम्। त्वाम गच्छन्तम्। देवाः। अविभिवांसस्त्वत्सन्निधानात् । पणिभिर्हिस्यमानाः । तव जयार्थमागताः ५० तवा॒हं शूर रा॒तिभिः॒ः प्रत्या॑यं॒ सिन्धु॑मा॒वद॑न् । उपा॑तिष्ठन्त गिर्वणो वि॒दुष्टे तस्य॑ का॒रव॑ः ॥ ६ ॥ १. बलम् P. M. बिलम् — उदकनिर्गमनच्छिद्रम् Skt. बिलम् उदकविनिर्गमनद्वारम् Skr. २. ० पोर्णीत् S. ३. Omitted by S. P., या M. ४. ०वासः M. तवाहम् । तवाहं शूर रातिभिः । त्वत्तः। अहम्। शूर!। धनानि गृहीत्वा । प्रतिगतवानस्मि। कुतस्त्वयेमानि धनानि लब्धानीति गृह्यस्तव धनानां स्यन्दनम्। आभिमुख्येन १० १६ १७ वदन्निन्द्रादिमानि लब्धानीति। मामुपातिष्ठन्ताध्वगाः । गीर्भिर्वननीय ! | तव । तत् कर्म । १६ २० प्राज्ञाः । जानन्ति । तेषामस्माकं वर्धयान्नानीति । ५. ० भिरहिंस्य ० P. The grammatically correct form is अबिभीवांसः । वृत्रश्वासादभीताः Skt. Acharya Shri Kailassagarsuri Gyanmandir वलेन हिंस्यमाना: Sy. तुज्यमानासः - क्षिप्रनामैतत् । त्वरमाणाः Skt. त्वरमाणाः । तुज त्वरणे Skr. ६. तजवार्थ ( ? ) D. तजवार्थम् P. इति is added after आगताः by S. त्वां प्राप्तवन्तः Sy. वृत्रं जिघांसन्तं त्वां मरुतोऽभीताः क्षिप्रमन्वगच्छन् Skr. ७. रातिभिः -- हेतावियं तृतीया । स्तोतृभ्यो यानि महान्ति दानानि तैर्हेतुभूतैः । तैरुत्साहित इत्यर्थः । अथवा प्रयोजनस्यात्र हेतुत्वेन विवक्षा । तव सोमदानैर्हेतुभूतैस्तुभ्यं सोमं दातुमित्यर्थः Skt. ८. Omitted by P. and D. ९. निवब्दादीति M. १०. प्रगृह्यः S. M. ११. स्यन्दितारम् । सोमयज्ञोत्तरसमाप्तौ यद् गमनं तदपेक्षोऽत्र प्रत्यागमनव्यपदेशः Skt. स्यन्दितारं... स्यन्दू आस्रवणे । हे इन्द्र त्वं स्तोतृभ्यः प्रभूतं ददासि । तस्मादहं च स्तोमं स्तुतीश्चावदन् त्वां प्रत्यागच्छामि स्म Ski १२. वदन्निमन्द्रादिमानि S. वदन्नि मान्द्राभिमानि M. १३. लब्धानीदिति S. लब्धाधीति M. १४. ०ष्ठता० M. ऋत्विग्यजमानाः पुरा धनलाभार्थं त्वामुपस्थितवन्तः Sy. नच केवलोऽहमन्ये ऋत्विज ऋषयो वा स्तुतिभिरुपातिष्ठन् Skr. १५. स्तुतिसंभक्तः Skr. १६. ते S. १७. तस्य S. रतत् M. १८. प्रज्ञाः D. कारवः स्तोतारः Sk. १९. किञ्च विदुः ते तस्य त्वां तम् । अमि ङस् । अन्येऽपि स्तोतारस्तं त्वां विदुः । यस्त्वमेवमुक्तगुणः Skr. २०. ० नानिति P. For Private and Personal Use Only कर्तार ऋत्विग्यजमानाः Sy. स्तोतृनामैतत् । अन्येऽपि
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy