________________
Shri Mahavir Jain Aradhana Kendra
१.१.२२.१. ]
www.kobatirth.org
५१
मा॒याभि॑रिन्द्र मा॒यिनं॒ त्वं शुष्ण॒मवा॑तिरः । वि॒दुष्टे तस्य॒ मेधि॑रा॒स्तेषा॑ श्रवा॑स्युत्तर ॥७॥
इन्द्रमीशा॑न॒मोज॑सा॒भि
स्तोम
स॒हस्रं यस्य॑ रा॒तय॑ उ॒त वा॒ सन्ति॒
मायाभिरिन्द्र । मायाभिरेव। इन्द्र!। त्वम्। मायाविनम्। शुष्णासुरम् । व्यनाशयः। तव। तत् कर्म। प्राज्ञाः । जानन्ति । तेषामस्माकम्। वर्धय। अन्नानि।
Acharya Shri Kailassagarsuri Gyanmandir
१०
११
१२
इन्द्रमीशानम् । इन्द्रम्। ईश्वरम्। बलेन सर्वस्य । अस्मदीयाः स्तोमाः ।
२१
अस्य । यज्ञस्य । सुप्रज्ञम् ।
[ I.12.1.
अनूषत ।
भूय॑सीः ॥ ८ ॥
१३
१४
१५
स्तुवन् । सहस्रसंख्यायुक्तानि । यस्य दानानि । अपि । वा । विद्यन्ते । भूयांसीति ।
१. ०भिरिव M. मायाभिस्तत्प्रतिकूलैः कपटविशेषैः । यद्वा तद्वधोपायगोचरप्रज्ञाभिः Sy. मायेति प्रज्ञानाम प्रज्ञाभिः Skt. २. Omitted by P.
३. मायिनम् अतिसन्धानप्रज्ञायत्तम् Skt. अतिसन्धानप्रज्ञायुक्तम् Sk.
४. शुष्मासुरं M.
५. अवतिरतिर्वधकर्मा। हतवान् Skt. हतवान् । अवतिरतिर्वधे Skr. ६. मेधिरा यज्ञवन्तो यज्ञकारिणः . • अस्मदीया ऋत्विजः पुत्रपौत्रादिका वा Skt. अस्मदीया ऋत्विजः पुत्रादयो वा Skr. ७. जानतामनुष्ठातॄणाम् Sy.
यज्ञवन्तः.
८. उत्तिर, तिरतिवृद्ध्यर्थः । ऊर्ध्व वर्धय उत्तरोत्तरवृद्ध्या वर्षेयेत्यर्थः Skt. ९. Cf. Ng. 2. 7.
१०. जगतो नियामकम् Sy. सर्वस्य प्रभवन्तम् Skr. ११. स्मदीया P. १२. स्तोमाः स्तोतार ऋत्विजः Sy. १३. सहस्रादपि बहुतरा वा ।
यः स्तो
I. 12.
अ॒ग्निं दु॒तं वृ॑णीमहे॒ होता॑रं वि॒श्ववे॑दसम् । अ॒स्य य॒ज्ञस्य॑ सु॒क्रतु॑म् ॥१॥
१६
१७
अग्नि द्व्रतम्। मेधातिथिः काण्वः । अग्निम् । दूतम् । वृणीमहे । होतारम् । सर्वधनिनम् ।
अभ्य
For Private and Personal Use Only
तृभ्योऽसंख्यदाः Skr. १४. Omitted by S. १५. Ms. D. puts the figure ॥११॥ here to indicate the end of the eleventh hymn. No such number is given in P. and M. १६. कण्वः P.
१७. सन्देशेन यः प्रेष्यते स दूत उच्यते.. देवान् प्रति सन्देशे अनुगन्तारम् Skt. सन्देशकारी दूतः । अग्निं देवान् प्रति सन्देशॆन अनुगन्तारम् Skr. १८. प्रणीमहे D. अभ्यर्थयामहे Skt. अर्थयामहे Skr.
१६. अग्निनाधिष्ठितो मर्त्यो होता हौत्रं कर्तुं शक्नोति । एतदर्थं च देवानामाह्वातारं वा Skr. २०. P. adds विश्ववेदसं before सर्वधनिनम् । वेद इति धननाम । सर्वधनं सर्वप्रज्ञं वा Skt. विश्ववेदसं सर्वधनं सर्वप्रज्ञं वा Skr. २१. शोभनकर्माणं शोभनप्रज्ञं वा Sy. अस्य प्रकृतस्य यज्ञस्य सुकर्माणं सुप्रज्ञं वा Skr.