________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I.12.5. ]
[ १.१.२२.५. अनिमग्नि हवीमभिः सदा हवन्त विश्पतिम् । हव्यवाहं पुरुप्रियम् ॥२॥ बाल अग्निमग्निम्
अग्निमग्निम्। अग्निमेव। ह्वानैः। सदा। आह्वयन्ति नराः। विशां पतिम्। हविषां वोढारम् । बहूनां प्रियम् ।
अग्न देवाँ इहा वह जज्ञानो वृक्तबहिषे । असि होता न ईड्यः ॥३॥ ____ अग्ने देवान्। अग्ने ! । देवान् । इह । आवह। जानन् । यजमानाय। असि हि। अस्माकम् । होता। स्तोतव्यः। ताँ उशतो वि बौधय॒ यद॑ग्ने यासि दृत्यम् । देवैरा सत्सि बर्हिषि ॥४॥
तो उशतः। तान् देवान् । कामयमानान् । त्वं विवोधय । यदा। त्वमग्ने! गच्छसि। दूत्यम्। त्वमपि तैः सह। आसीद। बहिषि ।
घृताहवन दीदिवः प्रति म रिपतो दह । अग्ने त्वं रक्षखिनः ॥॥
घृताहवन । घृतं यस्मिन्नाहूयते प्रियतमं स घृताहवनः। दीप्यमान ! प्रतिदह। हिंसकान् राक्षसान् । अग्ने। त्वम्। बलवतः ।
१. ०मेवा M. २. आह्वानकरणमन्त्रैः Sy. चेतय Skr. ३. नरं D. यष्टारः Sk.
| १५. यथावत् M. यस्मात्कारणात् Sy. ४. प्रजानां होत्रादीनां पालकम् Sy. येषां दूतकर्म प्रतिपद्यसे तान् विबोधय। ५. देवा S. ६. यज्ञे Sk.
ङसः शसो वात्र यदिति लुकि यान् येषां ७. अरण्योरुत्पन्नः Sy. जनेर्जानातेर्वा रूप- यत् Skr. १६. अस्मिन् यज्ञे Skr.
मेतत् । जायमानः जन्मान्तर एवेत्यर्थः। १७. ०वनं D. वनः M. जानानः सामर्थ्यादस्मद्भक्तताम् Skt. १८. घृतेनाहूयमान! Sy.
जायमानः अस्मभक्ति जानन् वा Skr. १९. वनं D. आहुतिलक्षणं घृतमाहूयते ८. वृक्तमास्तीर्ण बहिर्येन यजमानेन तस्या- । यस्मिन् स त्वं दीप्तिमन् Skr.
र्थाय Skt. सद्य एव यजमानस्या- २०. ०मानः S. दिव्यमानः M. र्थाय।.....आस्तीर्ण बहिर्येन स वृक्त- २१. प्रतिद M. २२. रक्षोयुक्तान्हेिंबर्हिः Skr. ९. सि D. १०. अस्मदर्थं सकान् शत्रून् Sy. मां हिंसतः Skr.
देवानामाह्वाता Sy. ११. स्तोतव्यं D. २३. रक्षोयुक्तान् Sy. रक्षःशब्देनात्र १२. ता P. तं D. तां M.
रक्षःसम्बन्धि क्रौर्य लक्ष्यते। तद्वतः, १३. कामयमानः P. यज्ञगमनम् Sk. रक्षोभवान् अत्यन्तङ्क्रानित्यर्थः Skt. १४. अमुष्य यजमानस्य यज्ञे गन्तव्यमिति | २४. Madhava ignores स्म ।
For Private and Personal Use Only